________________
शब्दार्थ- कोषः ]
तत्ततत्व का
तत्तं तत्त्व को
ततो= तदनन्तर
तत्ताई= तप्त तत्थ=वहाँ पर, उस श्रावस्ती नगरी में ५८५
५८८, ६५३, ७१३, ७२४, ७२६ ७७४, ८६७, ८८०, ६१२, ६४० ६४१, ६४३, ६६३, १०००, १००४ १००५, १००६, १०१२, १०१४, २०१६ • १०५३, १०६८, १०७५, ११०१, ११०२ ११०३, ११०७
तत्थेण= त्रास से
रथ और उसी भवन में
तम्हा - इसलिए ५८७, ६६७, ६७३, ६७६, ६७८,
८३६
५८३
६६१
तद्दव्व= उस द्रव्य का तप्प तपते हैं
५६६
तप्पुरक्कारे उसी को आगे कर
१०७८ तमं तमेणं अज्ञानता में - अन्धकार में ५६३
तमतमेणेव = अति अज्ञान से मुक्ति= तन्मय होकर तम् = इसलिए
६०८ १०७८
११३६
तमेतमरूप में
तयं =उस
हिन्दीभाषाटीकासहितम् ।
[ २५
१०२० | तरियो = तैरना कठिन है इसी प्रकार ८०३
१०२० तरिस्सन्ति =तरेंगे ६३५ तरूणोऽसि=तू तरुण है
७६७ ८७१
तया उस समय तू तयाणि विस्तीर्ण
तरक्तर जा
तरिउं=तरना
तरिता - तैरकर
तरंति=तैर जाते है।
८३२ | तव= तप ५८५, ६२५, ६७३, ७७४, ६०२ तवं तप को ५६६, ६३५, ७३३, ७४८, ७५६
७६५, ६६४ ८६१.
६२०, १११६ १००५
११२०
|तवस्सी = तप करने वाला ६४५, ६४६, ६४७ तवस्स= तप के
६६६, ६७१ ६८०, ६८१ ६८३, ६८५
१०५६
६८२, ६८६ ६२६, ८४५
तरंगे और कई एक वर्तमान काल में तर रहे हैं
तव पहाणं = तपः प्रधान तवसा=तप से
तवस्तिर्ण = तपस्वियों को तवस्त्रियं = तपस्वी
५८८
तत्रेण = तपसे ८४२, ८५६, ६७३, ११३०
११४२
८०४
तवो=तप का
तपः कर्म में
तवोकम्मंमि = तपः कर्म में
तवोधणे = तपोधन
१०८८
८६५
तसाण =सों का तसेसु = त्रसों में
८५४
तस्स = उसकी ५८३, ६८३, ७२५, ७३५, ७७०
७७५, ७६१, ८६८, ८७०, ६११, ६२६ ६३०, ६५३, ६५४, ६५६, ६६६, ६६६
६६८, १००२, १११०
६२२ | तह= उसी प्रकार ५८३, ७३२, ६०० ६७८ तहा = उसी प्रकार ५८५, ५६६, ६१५, ७००
τος
६५०
७२१, ७३३, ७३७, ७३६, ७४५ ८०६, ८०७,८०८, ८५५, ८५७ १०६३, १०७५, १०७६
१०५८
දිපුනි
१०८५
तस=नस
तस पाणबीयर द्दिए=त्रसप्राणी और
बीज रहित हो
७१४
८५३
७२४
११२१
तहावि = तथापि ७६७ | तहाविद्द - वैसा फेंकने योग्य