SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ६० ४९ संसारमा २३ पूर्णपुण्याढ्य दुःखं विधत्तेऽतिमं २५ कार्मणं निर्वृतेहँतुमन्येऽसमं श्रीपते तं जहि द्राग विधायोद्यमं २९ यस्य कृपाजलधेर्विश्राम ३१ भयजनकव्यायाम ३३ कक्षीकृतवसुभृत्पुमं ३५ केशोच्चयमिह नयने क्षामं ३७ कलयति जगताप्रेम ३९ कालं हंति च गतपरिणाम ४१ रसनयेप्सितदानसुरद्रुमं ४३ तं (त) रुणपुण्यरमोदयसंगमं ४५ हिनस्ति सद्ध्यानवशातस्य. मध्यम ४७ सुरासुराधीशममोघनैयमं संसारमालाकुलचित्तमादिम ५१ रम्याप्तभावस्थितपूर्णचिद्रुमं ५३ रत्नत्रयालंकृतनित्यहेमं ५५ शोभामयो ज्ञानमयं विसामं ५७ भावविभासकनष्टविलोम ५९ रंगपतंगनिवारण सभीभं ६१ मंत्रेश्वरः पार्श्वपतिः परिश्रम कर्मोस्थितं मे जिनसाधनैगमं ६५ समितिसारशरीरमविभ्रमं ६७ श्रयत तं नितमानभुजंगमं ६९ णनैर्यश:सृजति शं जिनसार्वभौमं ७१ शोकारिमारिविरहयतवात्तदामं ७३ मद्यांबुजध्वंसविधौ महद्धिमं ७५ मंत्रोपमं ते जिनराज पंचम ७७ कलिशैलोरु व्याधाम ७९ लब्धश्रितवसुत्राम ८१ लोकोत्पत्तिविनाशसंस्थितिविदां मुख्यं जिनं वै स्तुमं परपक्षस्य तव स्तवं त्वन्निमित्तकरींद्रगे ८५ नयनाननसद्रोमं ८७ स्थावराशु(सु)मतां स्यामं ८९ दासानुदासस्य ममं ९१ माद्यति प्राप्य सुमं ९३ क्षमाबोहित्थनिर्यामं २४ पर्ण(न)क्षमस्त्वां विना कोऽपि तं दुर्गमं ॥६॥ २६ यं(य)क्षराट्पूज्य तेनोच्यते निर्ममं । २८ दानशौंडाद्य मे देहि रुद्धिप्रमं ॥ ७ ॥ ३० कंठगताशुसुभटसंग्राम । ३२ जेतारं जगतः श्रितयामं ॥ ८ ॥ ३४ लापोच्चारमहामं । ३६ लिगति कमलां कुरु ते क्षेमं ॥ ९ ॥ ३८ लंभयति सौख्य पटलमुद्दामं । ४० महतं महिमस्तोमं ॥ १० ॥ ४२ हितमहीरुहवृद्धिजलोत्तमं । ४४ समरसामृतसुंदरसंयमं ॥ ११ ॥ ४६ तं तीर्थनाथं स्वमतःप्लवंगमं । ४८ रैः नाथसंपूजितपयुगं स्तुमं ॥ १२ ॥ ५० शास्त्रार्थसंवेदनशून्यमश्रमं । ५२ सांकितः शोषितपापकद्देमं ॥ १३ ॥ ५४ सीमाद्रिसारोपमसत्त्वसोम । ५६ षड्वर्ग मां देव विधेह्यकामं ॥ १४ ॥ ५८ स्कंदितस्कंदलतं प्रणमामं । ६० कंबुदानं जिनपहा ते भौमं ॥ १५ ॥ ६२ लालाश्रितस्यापनया मनोरमं । ६४ रंभाविलासालस नेत्रनिर्गमं ॥ १६ ॥ ६६ हरिनतोत्तमभूरिगमागमं । ६८ फलसमृद्धिविधानपराक्रमं ॥ १७ ॥ ७० तारस्वरेण विबुधैः श्रित शतैर्होमं । ७२ भव्यैः स्तुतं निहतदुर्मतदंडषमं ॥ १८ ॥ ७४ न वाजयत्याशु मनस्तुरंगमं । ७६ स्तवेन युक्तं गुणरत्नकुट्टिमं ॥ १९ ॥ ७८ माहात्म्यं हृदयंगमं ।। ८० यंतिवर्गस्तुतं नुमं ॥ २० ॥ ८२ द्रव्यारक्तसमाधरं नमत भो पूजां वरां पाश्चिमं । ८४ तत्तद्भावमयं वस वदतस्त्रैकभ्यस्तर्वंद ॥ २१ ॥ ८६ संततिं तव जंगमं । ८८ नयते शमकृत्रिमं ॥ २२ ॥ ९० नवानंद विहंगमं । ९२ नंपा(नया)क्षत्तां महाद्रुमं ॥ २३ ॥ ९४ मानवाच॑ महाक्षमं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002175
Book TitleJain Sahityano Sankshipta Itihas
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherOmkar Gyanmandir Surat
Publication Year2006
Total Pages802
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy