SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ ចម शतकनामा पंचम कर्मग्रंथ. ५ सजातीय न बंधाती होय तो विजातीयने पण नाग श्रावे, जेम थीणहीत्रिकने बंधविष्ठेदें तेनो नाग निता अने प्रचलाने थावे, अने निझा प्रचलाने बंधविच्छेदें चकुदर्शनावरणादिकने थावे, तथा दर्शनावरणने बंधविछेदें तेनो नाग विजातीय प्रकृति वेदनी ने, तेज तिहां ते गुणगणे बंधाय बे, माटें तेने लाने तथा मिथ्यात्वमोहनीयने बंधविच्छेदें एनी सजातीय दर्शनमोहनीयनी प्रकृतिनो पण बंध नथी, ते जणी विजातीय चारित्रमोहनीयनी प्रकृतिने एनो जाग आवे, तेमध्ये पण सरस दल सर्वघाती प्रकृतिने योग्य जे. ते जणी सर्वघातीआ बार कषाय प्रकृतिने ए नाग दल आवे, ए उत्तरप्रकृतिनुं उत्कृष्टपदें तथा जघन्यपदें एकेकथी प्रदेशना अपबहुत्वपणानो विचार जाणवाने अर्थे नीचे यंत्रस्थापना करी बे. एम कर्म प्रकृतिनी टीकाथकी सर्व उत्तर प्रकृतिना प्रदेशनो उत्कृष्टपदें अल्प बहुस्व विचार समजी, गुरु मुखथी निर्णय करी सविस्तरपणे वखाणवो. ॥अथ यंत्रस्थापना ॥ ॥ तत्र उत्तर प्रकृतिषु उत्कृष्टपदे कर्मदलिकनागाल्पबहुत्वमुच्यते ॥ ॥ श्रथ ज्ञानावरणीयेषु प्रदेशाहप-॥ ॥ अथ वेदनीयेषु प्रदे॥ ॥ बहुत्वं ॥ ॥शाटपबहुत्वं ॥ १ केवलज्ञानावरणस्य उत्कृष्टपदे सर्वस्तोकःकर्मद-१ वेदनीयेऽशातस्य जागः सर्वस्तोकः ।। लिकलागः॥ २ ततोवेदनीयशातस्य विशेषाधिकः॥ २ ततो मनापर्यवज्ञानावरणस्य अनंतगुणाः॥ ॥ अथ मोहनीयेषु प्रदेशा॥ ३ ततोऽवधिज्ञानावरणस्य विशेषाधिकः ॥ ॥ पबहुत्वं ॥ ४ ततःश्रुतझानावरणस्य विशेषाधिकः॥ १ अप्रत्याख्यानमानस्य सर्वस्तोकः ॥ ५ ततोमतिज्ञानावरणस्य विशेषाधिकः ॥ २ ततोऽप्रत्याख्यानक्रोधस्य विशेषाधिकः॥ ॥ अथ दर्शनावरणीयेषु ॥ ३ ततोऽप्रत्याख्यानमायायाविशेषाधिकः॥ ॥ प्रदेशाटपबहुत्वं ॥ । ततोऽप्रत्याख्यानलोजस्य विशेषाधिकः॥ १ दर्शनावरणे प्रचलायाः सर्वस्तोकः॥ एवं प्रत्याख्यानावरणचतुष्कस्यापियथोत्तरं विशे० २ ततोनिघाया विशेषाधिकः॥ ए-१२ एवं अनंतानुबंधिचतुष्कस्यापि यथोत्तरं ३ ततःप्रचलाप्रचलायाविशेषाधिकः ॥ विशेषा ४ ततो निषा निजायाविशेषाधिकः ॥ १३ ततो मिथ्यात्वस्य विशेषाधिकः ॥ ५ ततो स्त्याना विशेषाधिकः ॥ १४ ततो जुगुप्साया अनंत गुणः॥ ६ ततःकेवलदर्शनावरणस्य विशेषाधिकः॥ १५ ततो जयस्य विशेषाधिकः ॥ ७ ततोऽवधिदर्शनावरणस्याऽनं० ॥ १६-१७ ततो हास्यशोकयोरपि विशेषाधिकः ॥ - ततोऽचकुदर्शनावरणस्य विशेषाधिकः ॥ . परस्परं स्वस्थाने तुल्यः॥ ए ततश्चक्षुदर्शनावरणस्य विशेषाधिकः॥ १ए ततोरत्यरत्योर्विशेषाधिकः परस्परं स्वस्थाने तुट्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002168
Book TitlePrakarana Ratnakar Part 4
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1912
Total Pages896
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy