SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ शतकनामा पंचम कर्मग्रंथः ५ ६७५ २०-२१ ततो स्त्रीनपुंसकवेदयोर्विशेषाधिकः परस्परं ६ ततो वैकिय वैक्रिय तेजस बंधनस्य विशेषाधिकः॥ स्वस्थाने तुट्यः॥ ७ ततो वैक्रिय कार्मणबंधनस्य विशेषाधिकः ॥ २२ ततःसंज्वलन क्रोधस्य विशेषाधिकः॥ ततो वैक्रिय तैजस कार्मण बंधनस्य विशेषाधिकः॥ २३ ततः संज्वलनमानस्य विशेषाधिकः ॥ | ए तत औदारिक औदारिक बंधनस्य विशेषाधिकः॥ २४ ततः पुंवेदस्य विशेषाधिकः॥ १० तत औदारिक तैजस बंधनस्य विशेषाधिकः ॥ २५ ततः संज्वलनमायाया विशेषाधिकः ॥ ११ तत औदारिक कार्मण बंधनस्य विशेषाधिकः ॥ २६ ततः संज्वलनलोलस्य संख्यातगुणः॥ १२ तत औदारिक तैजस कार्मण बंधनस्य विशेषा४ चतुर्णामायुषामपि स्वस्थाने तुभ्यः॥ धिकः॥ ॥ अथ नामोत्तरप्रकृतेः प्रदेशाटपबहुत्वं ॥ १३ ततस्तैजस तैजसबंधनस्य विशेषाधिकः ।। १-२ नामकर्मणि देवनरकगत्योः सर्वस्तोकः परस्परं १४ तत स्तैजस कार्मण बंधनस्य विशेषाधिकः ॥ १५ ततः कार्मणकार्मण बंधनस्य विशेषाधिकः ॥ स्वस्थाने तुल्यः ३ ततो मनुष्यगतविशेषाधिकः॥ ॥ संस्थानेषु खट्पबहुत्वं ॥ ४ ततो तिर्यग्गतेर्विशेषाधिकः ॥ १-४ संस्थानेषु मध्यसंस्थानचतुष्के सर्व स्तोकः परस्पर ॥ जातिपंचकेषु स्वदृपबहुत्वं ॥ स्वस्थाने तुझ्यः॥ १- जातिषुधींद्रियादिजातिचतुष्के सर्वस्तोकः स्व ५ ततः समचतुरस्रस्य विशेषाधिकः॥ स्थाने समः॥ | ६ ततो हुंमकस्य विशेषाधिकः ॥ ५ तत एकेंद्रिय जाति विशेषाधिकः ॥ ॥ संघयणेषु स्वदृपबहुत्वं । ॥शरीरनामकर्मणि अपबहुत्वं ॥ १-५ संहननेषु श्राद्यपंचकस्य तुल्यः स्तोकः॥ १ शरीरेषु आहारकस्य सर्वस्तोकः ॥ ६ ततः सेवार्तस्य विशेषाधिकः ॥ २ ततोवैक्रिय शरीरस्य विशेषा० ॥ ॥वर्णेषु स्वरूपबहुत्वं ॥ ३ ततऔदारिकशरीरस्य विशे० ॥ १ वर्णेषु कृष्णस्य सर्वस्तोकः॥ ४ ततो तैजस शरीरस्य विशेषाधिकः ॥ २ ततो नीलस्य विशेषाधिकः॥ ५ ततः कार्मण शरीरस्य विशेषा ३ ततो लोहितस्य विशेषाधिकः ॥ ५ एवं संघातन पंचकस्यापि. । ततो हारिदस्य विशेषाधिकः ॥ ॥ उपांगेषु स्वरूपबहुत्वं ॥ ५ ततः शुक्लस्य विशेषाधिकः॥ १ उपांगेषु आहारकोपांगस्य स्तोकः ॥ ॥गंधेषु स्वटपबहुत्वं ॥ २ ततो वैक्रियोपांगस्य विशेषाधिकः । १ गंधयोर्मध्ये सुरलेः सर्वस्तोकः ॥ .. ३ ततश्रौदारिकोपांगस्य विशेषा० ॥ २ ततो पुरलिगंधस्य विशेषाधिकः ॥ ॥ बंधनेषु स्वदृपबहुत्वं ॥ ॥ रसेषु स्वटपबहुत्वं ॥ १ श्राहारकाहारकबंधनस्य सर्वस्तोकः ॥ १ रसेषु तिक्तरसस्य सर्वस्तोक लागः॥ २ तत आहारक तैजस बंधनस्य विशेषाधिकः॥ २ ततः कटुकस्य विशेषाधिकः ॥ ३ तत थाहारककामणबंधनस्य विशेषाधिकः॥ | ३ ततः कषायस्य विशेषाधिकः॥ ४ तत श्राहारक तैजसकामणबंधनस्य विशेषाधिकः । ततः आम्लस्यत्नागो विशेषाधिकारी ५ ततो वैक्रिय बंधनस्य विशेषाधिकः ॥ । ५ ततो मधुरस्य नागो विशेषाधिकः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002168
Book TitlePrakarana Ratnakar Part 4
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1912
Total Pages896
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy