SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जिनस्तवनानि. कती; ते के ते पुरुष धन्ना के धन्य बे. ताण के तेने हुँ नमो के नमस्कार करुं बु, ताण के० तेवा संजमधराणं के संयम धारीनो दासोहं के हुँ दास बु. ॥ए॥ किंबहुणा के वधारे शुं कहे ? हे जीव तुमं! श्ररुथं सासयं सुहंजश्वंसि के तुं निरोग एवं शाश्वतुं मोदसुख जो वांडे ने ता के तो विसयविमुहो के विषयथी विमुख था, थने निच्च के नित्य संगेव रसायणं पिथसु के संवेग रसायणने पी एटले पान कर. ॥ एए ॥ ति इंज्यिपराजय शतकं संपूर्णम् ॥ ॥ अथ श्रीअदादिस्तवनम् ॥ मौनेनोर्वी व्यहृतपरितो वत्सराणां सहस्त्रं यो निर्माणश्चरणयुगलं जव्यमालोपकारी ॥ श्रन्नुत्तारयतु हृदयात्स खकीयं कलानां यो निर्माणश्चरणयुगलं जव्यमालोपकारी ॥१॥ नमस्यत्पौलोमीपतिमुकुटरत्नांशुकबरं नतानां दत्तश्रीधनयुवतिरत्नांशुकवरं ॥ त्रिलोकीजंतूनामनिलषितसंपादकमलं जिनस्य श्रीशांतेः स्तुतसरजसं पादकमलं ॥२॥ अपुनर्नवमार्गलंजकक्रमकमलानलिनीप्रजापतेः ॥ शरणं समुपैमि नेमिनः क्रमकमलानलिनीतनुत्विषः ॥३॥ पार्श्वप्रर्जिनः कलिताऽपचयं विदधजगतः कलितापचयं ॥ फणिचक्रमणीरुचिरंजितखः प्रददातु सुखं रुचिरं जितखः॥ ४॥ अगणयंतमुपप्लवमुच्चकै रहितसंगमकाऽमरनिर्मितं नमत वीर जिनं मुनिसत्तमं रहितसंगमकामरसं मुदा ॥५॥ शिवरतो वरतोषवशान्नतो मघवताऽघवतामतिपूरगः॥अमदनो मदनोदनको विदः शममलं मम लंजयताजिनः ॥६॥ अविकलं विकलंकधियां सुखं विदधतं दधतं जगदी शिता॥ अकलहं कलहंसगर्तिश्रये जिनवरं नवरंगतरंगितः ॥७॥ वेद्वत्कल्याणवठ्ठीविपिनवनमुचः स्वर्गगंगातरंग छायादायादरोचिःपटलधवलिताखंड दिङमंडलस्य॥नम्रामा लिमौलिप्रसृतपरिमलोजारमंदारमालाच्यय॑श्चंप्रनस्य प्रजवतु नवतां नूतये पादपद्मः ॥ ७॥ इति श्रीअईदादिस्तवनं समाप्तम् ॥ ॥अथ श्रीपार्श्वनाथस्तवन प्रारंजः ॥ श्रीपाच लावतः स्तौमि महोदधिमगर्हितं ॥ उजरंतं जगदुःखमहोदधिमगर्हितं ॥ १॥ दृग्गोचरं जवान् येषां प्रियंगुरुचिरायते ॥ प्राप्नुवंति सुखं नाथ प्रियंगुरुचिरायते ॥२॥ त्वां चतुःषष्टिरित्राणां तुष्टावामेयवैनवं ॥ समूलकाषं कषितुं तुष्टावामेयवैजवं ॥३॥ पवनीनवितुं कर्म वनददेपणायते ॥ कोनांघ्रिकमले नन्नाऽवनद क्षेपणायते ॥४॥ नवंद्यस्त्वं गतैर्मुक्ताविनतामरसाननः ॥ खप्नेऽपि स्वदते तेन विनतामरसाननः ॥५॥ नुवि स्तुतो येन जवानिंदीवरदलासितः ॥ खकीर्तिपूरस्तेने पुनिंदीवरद लासितः॥६॥ अपि व्यामोहिताशेषसुरदानवमानवा ॥ न त्वामचुकुजन्नारी सुरदाऽनवमा नवा ॥७॥ फुल्लत्फणिफणारत्नरुचिराजितविग्रहे ॥ त्वयि प्रीतिः स्फुरतु मे रुचिराजितविग्रहे ॥॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002168
Book TitlePrakarana Ratnakar Part 4
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1912
Total Pages896
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy