SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ जिनस्तवनानि. युपतिमुकुटप्रोद्धृष्टांघ्रि जगत्कमलाकर ग्रुपतिमनघं स्तुत्वेति त्वां कृतांजलिरर्थये ॥ प्रशमजलधे मह्यं सद्यःप्रसह्य वितीर्यताप्रशमनविधी नावारीणां जिनप्रनविष्णुता॥ए॥ इति श्रीपार्श्वनाथस्तवनं समाप्तम् ॥ ___ ॥अथ चतुर्विंशतिजिनस्तवन प्रारंजः ॥ जिनर्षज प्रीणितनव्यसार्थ समस्तदोषाजित तीर्थनाथ ॥ श्रीसंजवाखंमलवंद्य नंद्याः स्वामिन् प्रजानामनिदंदनस्त्वं ॥ १॥ सुखाय पुंसां सुमते मुखास्तमृगांकपद्मप्रन गौरकांते ॥ सुपार्श्वनेतर्महसेनपुत्र त्रैलोक्यलोकस्तवनीय नूयाः ॥२॥ विरोचनानं सुविधि जिने खन्नावतःशीतलमर्चयामि॥श्रेयांसमवँ दिविजबजेनासक्तं न संपत्सुनवासुपूज्य ॥३॥ सुवर्णकांते विमलत्वमुच्चकैरनंतविज्ञाननिविष्ट विष्टप ॥ अहर्मणे धर्मपथप्रकाशने कुरुष्व शांतेहितमंजिनां पदं ॥४॥ निःसीमसूरतनय स्थितिमार्गदीप निर्माहि शर्म सुदृशां प्रियमुक्तिदार ॥ निभ्रष्टगारुडरुचे निगृहीतमोह मद्धेश मोदित महाशय सुव्रतेन ॥५॥ अथोनमीनांकनिरासदद संप्रीणिताशेषसमुअनेम ॥ शांतारवामेय गुणानिराम श्रीवर्धमानैघि सुख श्रिये नः ॥ ६॥ निर्व्याजमेधिततमोदरणैकदक्ष सर्वझरा जिमहनीयपदे नयाढ्ये ॥ सर्वोदिते नव सरस्वतिपोतरूपे मिथ्यात्ववारिणिसदा मयि सुप्रसन्ने ॥ ॥ इति चतुर्विशति जिनस्तवनं समाप्तम् ॥ ॥अथ श्रीयुगादिजिनस्तवन प्रारंजः ॥ अस्तु श्रीनानिर्देवो विपनासनकर्मवः ॥ पवित्र पोषयेन्नाकं सुधर्माधिपतिःश्रिये ॥१॥जाड्यखंडनपांमित्यप्रौढो जगतिविश्रुतः॥ हिनस्तुवस्तमःस्तोमं पावको नानिनंदनः ॥२॥ सूर्यानंदीमहोध्यासीसंयमिन्यायधीश्वरः ॥ समवर्तीजगन्नेता जीयादादिजिनेश्वरः ॥ ३ ॥ सनाकीनादृतोदद्यादृषनो निईतिर्मुदं ॥ योदोषाचरण प्रीतीरनिकारेशिवेस्थितः ॥ ४ ॥ असंस्तुतोजडैबिज्रदपाशंसर्वदाशयं ॥ नान्नेयःश्रेयसे नूयादपूर्वोच्नुवनेश्वरः ॥ ५॥ पायादनलसख्यातिबंधुरोहरिणादृतः ॥ अहिंसोझासमातन्वन् श्रीनानेयो महाबलः ॥६॥ नसेवितःकिंपुरुषैः सर्ववित्तापवर्जितः ॥ नवढेषीचषनः श्रीदो जयतिनूतनः ॥ ७॥ चंडावदातदेह श्रीवृषनासनतत्परः ॥ शिवालय मितः पायादीशानः प्रथमो जिनः ॥ ७॥ दमाप्राग्जारधर्तारं यंश्रीमान्श्रयतेहरिः ॥ बिज्राणःकमलंशुभंसोऽनंतःपातुनानिनूः ॥ ॥ वयंजूब्रह्मलोकेशः शुक्लपक्षसमाश्रितः ॥ सकलं कमलासीनः कुरुतामृषनःसुखं ॥ १० ॥ एवमादिममुनेःस्तवनंयः पापपीतिशठतामपहाय॥ विनघातन विधौपटिमानं तस्य बित्रतिदशापिदिगीशाः ॥ ११॥ इति श्रीजिनप्रजसूरिकृतं श्रीयुगादिजिनस्तवनं समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002168
Book TitlePrakarana Ratnakar Part 4
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1912
Total Pages896
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy