SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ७२६ रत्नाकरपंचवीसी. नात्मा न पुण्यं न वो न पापं मया विटानां कटुगीरपीयं ॥ प्रधारिकर्णे त्वयि केवलार्के परिस्फुटे सत्यपि देवधिङ्मां ॥ १७ ॥ 0 व्याख्या - हे भगवन् ! केवलार्के त्वयिके० केवलज्ञानना प्रकाशक केवल सूर्यज, एवो तुं, परिस्फुटे सत्यपि के प्रतिप्रगट बतां पण, मयाके० ढुंजे - ते विटानां के० नास्ति कादि विपुरुषोनी, खात्मा न पुण्यं न जवो न पापंनके०जीव नथी; पुण्य नथी, अवतार न थी, नथी; इदं कटुगीरपिके० एवी कर्कशवाणीज क प्रधारिके कर्णने विषे धार करी. एटले श्रवण करी. ए माटे हे देव के० हे केवलिपते ! मांधिक के० गुण अवगुण एdai विवेक न करनारो एवो जे हुं-तेने धिक्कार हो ॥ १७ ॥ न देवपूजा न च पात्रपूजा न श्रावधर्मश्च न साधुधर्मः ॥ लब्ध्वापि मानुष्यमिदं समस्तं कृतं मयाऽरण्यविलापतुल्यं ॥ १८॥ ० व्याख्या - हे परमेष्टिन्, मया के हुं जे-तेरो मानुष्य लब्धापि के० पूजादिक कृत्यो कखा माटे योग्य एवा मनुष्यपणाने पामीने पण देवपूजा न कृता केन्य रिहंतदेवनी पूजा करी नहीं; घने पात्रपूजा न कृताके० साधुने जे दान करवुं पात्रपूजा. ते पण करी नहीं. उक्तंच ॥ यन्नं पानं तथा वस्त्र मालयं शयनासनं ॥ शुश्रुषा वंदनं तुष्टिः पूजा नवविधागुरोः ॥ १ ॥ तेमज में श्राद्धधर्मः न के० सम्यक्तपूर्वक द्वादशव्रत लक्षण धर्म, ते आचरण कस्यो नहीं; अने साधुधर्मः न के० साधुनो जे पंच महाव्रत लक्षण धर्म, ते पण स्वीकारयो नहीं. एमाटे इदं सम स्तं के० एखतपूजा न करवी इत्यादिक सर्व, परस्य विलापतुल्यं कृतं के० घर विषे जे विलाप एटले रूदन तेना सरखं करूं. एटले मने मनुष्यपणु प्राप्त य युं तां में सत्कर्म कर नहीं ए व्यर्थ थयुं. उक्तंच ॥ अरण्यरुदितं कृतं शवशरीर मुर्तितं वपुवमवनामितं बधिर कर्ण जापः कृतः ॥ स्थले कमल रोपणं सुचिर मूषरे वर्षणं यदंध मुखमंडनं यदबुधेजने नापितं ॥ इति ॥ १ ॥ १८ ॥ चक्रे मया सत्स्वपि कामधेनुकल्प डुचिंतामणिषुस्टदार्तिः ॥ न जैनधर्मे स्फुटशर्मदेऽपि जिनेश मे पश्य विमूढनावं ॥ १५ ॥ व्याख्या - हे जिनेश. के. हे केवलिपते! मया के हुं जे तेणे असत्स्वमि के श्रविद्यमान एवां पण, कामधेनुकल्पडुचिंतामणिषु के० मनोरथ पूर्ण करना। 0 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002167
Book TitlePrakarana Ratnakar Part 3
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages272
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy