________________
३६न
स्तोत्र.
॥ कविकाव्यनामांकं चक्रं. ॥ जनाकत्यपथो जिनेश्वरवरो नव्याज मित्रः क्रियादिष्टं तत्वविगानदोषरहितैः सूक्तैः श्रवस्तर्पणः जन्माचिंत्यसुखप्रदः सुरचितारिष्टक्यो वः सदा दाता शोननवादिधीः क जलदं यामेक्षणः संविदा ॥ १६ ॥
॥चामरबंधः॥ श्रीम-झाम समग्रविग्रह मया चित्रस्त वेनामुना नूतस्त्वं पुरुहूतपूजित विनो सद्यः प्रसृद्यै धिमे ॥ ख्यातझातकुलावतंस सकलत्रैलोक्यक्तृप्तांतरः स्फारक्रूरतरज्वरस्मरन रः संरब्धरक्षारतः ॥ २७॥ इति श्रीमहावीरस्तवनं समाप्तम् ॥
॥ अथ श्रीजीरापल्लिपार्श्वस्तवनं ॥ जीरिकापुरपतिं सदैवतं दैवतं परमहं स्तुवे जिनं ॥ यस्य नाम जगतो वशंकर शंकरं जपति मंत्रवऊनः ॥१॥ नाथ तत्तव मुखेंऽदर्शनं दर्शनं च नयनामृत स्तुवे ॥ येन मेडरिततापहारिणा हारिणा लसति पुण्यवारिधिः ॥ २ ॥ विश्वविस्तृत महाप्रनाव ते नावतेज इह मातिनो युगे ॥ उजते दिनकरे हि नासुरे नासुरेश्वरपुर स्य किं नवेत् ॥ ३ ॥ अर्बुदस्य नवता व्यनावि या नावियात्रिकजनेष्वनीतिद ॥ पश्यतोहरनृतापि सारसा सारसाधुनिचिता नवत्तरां ॥ ४ ॥ ग्राममात्रमपिजीरप निका पनिकाननसहोदरीव या ॥ त्वत्पदस्थितिबलेन साधुना साधुनायकपुरीवना सते ॥ ५ ॥ त्वां नमत्यशिववादितारकं तारकंकणसुमैः प्रपूज्य यः ॥ प्राप्य चिन्म यमनेनसं पदं संपदं स समुपैति शाश्वती ॥ ६ ॥ त्वत्पुरः प्रकुरुते प्रनावनां नावनां जिन निधाय यो हृदि ॥ निश्चितं स जनते न उगती उर्गतीर्णनवसागर प्रनो ॥७॥ यो दधाति हदि तेंन्दिपंकजं पंकज मलमधः करोति सः ॥ तप्तयेपि न नवंति पा भृतः पार्श्वतस्यतु नवोभवनमानात्वत्स्मृतेरपि जना निरामया रामया चरमया निरामया ॥ योगिनूषण नवंति नूषिता नूषिताःकिल सुधाशनाश्व ॥ए॥ खप्तदप्रण तिलालसादरं सादरं दधति जातुनावनिं । यत्र यांति ननु जानुनानवो नानवोद य नमस्तु तत्र किं ॥१०॥ अंतरंगरिपवोऽरुपापराः पापराशिहर पीमयंति मां ॥ सत्यपि त्वयि विनो कपालये पालयेश शरणागतं ततः ॥ ११॥ त्वन्मयं जगति यस्य मानसं मानसंयमनतस्य उरा. ॥ तस्करानलपयः करेणवो रेणवो जिन न वंति तत्वयात् ॥ १२॥ देवशारिखमणिधेनुदेवता देव तावदिह वांबितप्रदाः ॥ या वदेव तव धामनाम नाम जंतुमनसि प्रदीव्यति ॥१३॥ ज्ञानिनं जगदिनं निरंजन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org