________________
स्तोत्र.
विरुक्षमिहासाधारणं ॥३॥ अथ नमिजिनस्तुतिप्रारंनः॥ पंचचामरबंदः॥ नमीश निर्मलात्मनूप सत्यरूप शाश्वतं परामर्थसिदिसौधमूधिसत्स्वनावतः स्थितं ॥ विधा य मानसाब्जकोशदेशमध्यवर्त्तिनं स्मरामि सर्वदा नवंतमेव सर्वदर्शिनं॥१॥प्रफुल्लकौव लांबन प्रनूततेजसो द्य ते दिवाकरस्य वा महेश्वरानिदर्शनेन मे॥प्रमादवदिनी सुधर्म तिनिशेव उनगा गता प्रणाशमागु हत्कजे विनिश्तिा नवत् ॥ २॥ निरस्तदोषऽष्ट कष्टकार्यमर्त्यसंस्तवो नवे नवे नवत्पदांबुजैकसेवकः प्रनो ॥ नवेयमीदृशं नशं म | दीयचित्तचिंतितं तव प्रसादतोनवत्ववंध्यमेव सत्वरं॥३॥अथ नेमिजिनस्तुतिप्रारंनः।। उपजातिबंदः ॥ विशुविज्ञाननृतां वरेण शिवात्मजेन प्रशमाकरेण ॥ येन प्रयासे न विनैव कामं विजित्य विक्रांतवरं प्रकामं ॥१॥ विहाय राज्यं चपलस्वनावं राजीम तिं राजकुमारिकां च ॥ गत्वा सलील गिरिनारशैलं जे व्रतं केवलमुक्तियुक्तं ॥२॥ निः शेषयोगीश्वरमौलिरत्नं जिनेंख्यित्वे विहितप्रयत्न। तमुत्तमानंदनिधानमेकं नमामि ने मि विलसदिवेकं ॥३॥ अथ पार्वजिनस्तुतिप्रारंनः॥ पंचचामरबंदः॥ श्रयाम तं जि नं सदा मुदा प्रमादवर्जितं स्वकीयवाग्विलासतोजितोरुमेघगर्जितम् ॥ जगत्प्रकामका मितप्रदानददमदतं पदं दधानमुच्चकैरकैतवोपलदित ॥ १॥ सतामवद्यनेदकं प्र नूतसंपदां पदं वलपददङजापतीपक्षणप्रदं ॥ सदैव यस्य दर्शनं विशांविर्मदि तैनसांनिहत्यशातजातमात्मनक्तिरक्तचेतसां ॥२॥ युग्मं॥अवाप्य यत्प्रसादमादितः पुरुश्रियो नरा नवंति मुक्तिंगामिनस्ततः प्रनाप्रनास्वराः॥नजेयमाश्वसेनिदेवदेवमेवस स्पदं तमुच्चमानसेन शुधबोधवृदिलानदं॥३॥ अथ वीरजिनस्तुतिप्रारंजः॥ पृथ्वी बंदः ॥ वरेस्यगुणवारिधिः परमनिर्वृतः सर्वदा समस्तकमलानिधिः सुरनरें कोटिश्रितः ॥ तथापि गुणवर्जितो विगतनावसौख्यो धनः सुमुक्तजनसंगमस्त्वम सि वईमान प्रनो ॥ १॥ जिने नवतोनुतं मुखमुदारबिंबस्थितं विकारपरिव र्जितं परमशांतमुकितं ॥ निरीक्ष्य मुदितेदणादणमितोस्मि यनावनां सदैव जग दीश्वरोजवत सैव मे सर्वदा ॥ २ ॥ विवेकिजिनवननं समऊरात्मनां उज़नं उरंतजरि तव्यथानरनिवारणे तत्परं ॥ तवांग पदपद्मयोयुगमनिंद्यवीरप्रनो प्रनूतसुखसिक्ष्ये मम चिराय संपद्यतां ॥३॥इत्थं चतुर्विंशतिसंख्ययैव प्रसिदिनाजां वरतीर्थराजां॥श्री जैनवाक्यानुसृतप्रबंधा वृत्रहीना प्रतिनवीना॥७॥गणाधिपश्रीजिनलानसूरिप्रनु प्रसादेन विनिर्मितेयं ॥ जिनप्रणीतामृतधर्मसेविदमादिकल्याणबुधात्मबुध्यै॥ ७६॥यु ग्मायस्याःप्रसादात्परिपूर्णनावं नूतः सुनिर्विघ्नतया स्तवोय। जगत्रयोजंतुहितकनिष्टा वाग्देवता सा जयतादजस्रं ॥ ७ ॥ इतिश्रीमञ्चतुर्विंशतिजिनस्तुतिः समाप्ता ।। .
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org