________________
चतुर्विंशतिजिनस्तुति.
नक्यावाचोयुक्त्या चेतोवृत्त्या ध्येयात्मा।शासम्यग्दृग्निःसाक्षात्दृष्टोमो हास्टष्टो ना कृष्टः स्त्रोतोग्रामैः संपज्ज्येष्टःसाधुश्रेष्टः सत्प्रेष्टः॥श्रमायुक्तस्वातैर्जुष्टो नित्यंतुष्टोनिदृष्ट स्त्याज्यो नैवश्रीवजांको नष्टातको निःशंकः॥३॥ युग्मं ॥ अथ शांतिजिनस्तुतिप्रारंजः॥ इतविलंबितबंदः॥ विपुल निर्मलकीर्तिनरान्वितोजयति निर्जरनाथनमस्कृतः ॥ लघु विनिर्जितमोहधराधिपो जगति यः प्रनुशांतिजिनाधिपः॥१॥ विहितशांतसुधारसमऊ नं निखिलर्जयदोषविवर्जितं ॥परमपुण्यवतां जजनीयतां गतमनंतगुणैः सहितं सतां ॥॥तमचिरात्मजमीशमनीश्वरं नविकपद्मविबोधदिनेश्वरं। महिमधाम नजामि जग
ये वरमनुत्तरसिदिसमध्ये॥३॥ त्रिनिर्विशेषकं ॥ अथ कुंथुजिनस्तुतिप्रारंजः॥गी तपतिमाह ॥ जयजय कुंथुजिनोत्तमसत्तम तत्वनिधान धर्मजनोज्वलमानसमानस हंससमान ॥ज्ञानाबादकमुख्यमहोतकर्मविमुक्त विषमविषयपरिनोगविरक्त गुनाश ययुक्त॥१॥ जयजय विश्वजनीन मुनिव्रजमान्य विशुद्ध चेतन चारुचरित्रपवित्रितलोक विबुद निरुपममेरुमहीधरधीर निरंतरमेव गर्वविवर्जितसर्वसुपर्वविनिर्मितसेव ॥ २॥ जयजय सूरनरेश्वर नंदनचंदनकल्प वासक विश्वविनावविनाशक वीतविकल्प ॥ नि मलकेवलबोधविलोकितलोकालोक प्राउतमहोदयनिर्वृतिनित्यविशोक ॥ ३ ॥ य थारजिनस्तुतिप्रारंनः ॥ रामगिरिरागण गीयते ॥ दिव्यगुणधारकं नव्यजनतारकं उरितमतिवारकं सुरुतिकांतं ॥ जिनविषमसायकं सर्वसुखदायकं जगति जिननायकं परमशांतं दि०॥१॥स्वगुणपर्यायसंमीलतं व्याहतं विगतपरंनावपरिणतिमखंडं॥सर्व संयोगविस्तारपारंगतं प्राप्तपरमात्मरूपं प्रचंड ॥ २ ॥ दि० ॥ साधुदर्शनवृतं नाविकै प्रस्तुतं ॥ प्रातिहार्याष्टकोनासमानं ॥ सततमुक्तिप्रदं सर्वदा पूजितं॥शिवमपरसार्वनौ मप्रधानं ॥३॥अथ मन्निस्तुतिप्रारंनः ॥ कुंनसमुन्नव संमदाकर सगुणवरहेमन्निजि नोत्तम देव जयजय विश्वपते १ कृत्याकत्यविवेकिता जिनसमुचिता हे त्वयि जागर्ति जि नेश जानित्यानंदप्रकाशिका चमनाशिका हे तव शुनदृष्टिरनीश ज०॥३॥हिनि बंधनसन्निधे सगुणनिधे हे वर्जितसर्व विकार ज०॥४॥ निजनिरुपाधिकसंपदा शो नित सदा हे निर्मलधर्मधुरीण ॥ ५ ॥१ए ॥अथ मुनिसुव्रतस्तुति प्रारंजः॥अथान्या गेयपतिः॥ उत्तमचेतनधर्मसमरजगत्पते॥ नित्यानित्यपदार्थनिचयविलसन्मते॥नि जविक्रमजितमोहमहोनटनूपते ॥ श्रीपनातनुजात सुजातहरिद्युते ॥१॥ श्रीमुनिसु त सुव्रतदेशक सङनाः कृतसजुरुशुनवाक्यसुधारसमऊनाः हे प्रणमंति नवंतमनंतसु खाश्रितं ॥ केवलमुज्वलनावमखंडमनिंदितं ॥ ॥ तेनिःसंशयमेव जगत्रयवंदिताः॥ समावेन नवंति सुदृष्टयानंदिताःकत्यं स्वोचितमेव यतः किल कारणं॥जनयति नात्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org