________________
स्तोत्र.
लः॥२॥ सनत्या त्रिदशेश्वरैः कतनतिर्नास्वजणालंकतिः सत्कल्याणसमद्यतिः गुन मतिः कल्याणकत्संगतिः॥ श्रीवत्सांकसमन्वितस्त्रिनुवनत्राणे गृहीतव्रतो नूयानक्ति जूतां सदेष्टवरदः श्रीशीतलस्तीर्थकत् ॥३॥ अथ श्रेयांसजिनस्तुतिप्रारंनः॥ हरिणी बंदः॥ चिरपरिचितागाढव्याप्ता सुबुदिपराङ्मुखी निजबलपरिस्फूर्योदया समग्रतया ममाव्यपगतवती दूरंउष्टा स्वनिष्टकुदृष्टिता अपचितसहा सद्योनूत्वा यदीयसुदृष्टितः१ निरुपमसुखश्रेणीहेतुर्निराकृतउर्दशा शुचितरगुणग्रामावासो निसर्गमहोज्वला।हृदय कमले प्राउजूता सुतत्वरुचिर्मम विदलितनवज्रांतिर्यस्याप्यजत्रमनुस्मृतेः॥ शउपक तिमतिर्दाने ददो निरस्तजग क्ष्यथः समुचितकतिर्विज्ञानांप्रकाशितसत्पथः॥नृपगण गुरोविमोर्वशे प्रनाकरसन्निनः स नवतु मम श्रेयांसेनःप्रबोधसमृध्ये॥३॥अथ वासुपू ज्यस्तुतिप्रारंनः ॥ रथोक्ताबंदः॥ पूर्णचंकमनीयदीधिति भ्राजमानसुखमनुतश्रिी यां॥शांतदृष्टिमनिरामचेष्टितं शिष्टजंतुपरिवेष्टितं परं॥१॥नष्टउष्टमतिनिर्यमीश्वरं संस्मर द्भिरिहनूरिनिनिगादीणमोहसमयादनंतरा प्रापि सत्यपरमात्मरूपता ॥॥ पार्थिवे शवसुपूज्यवेश्मनि प्राप्तपुण्यजनुषं जगत्प्रचुं॥वासुपूज्यपरमेष्टिनं विशः के स्मरंति नहि तं विपश्चितः॥३॥अथ विमलजिनस्तुतिप्रारंनः॥मंदाक्रांताबंदः॥संसारेस्मिन्महतिम हिमामेयमानंदिरूपं त्वां सर्वइं सकलसुकृतिश्रेणिसंसेव्यमानं ॥ दृष्ट्वा सम्यग्विमलसद सज्ज्ञानधाम प्रधानं संप्राप्तोहं प्रशमसुखदां संजृतानंदवीचिं॥१॥ येतु स्वामिन् कुमति पिहितस्फारसबोधमूढाः सौम्याकारां प्रतिकतिमपि प्रयते विश्वपूज्यां॥षोतेः कलु षितमनोवृत्तयः स्युःप्रकामं मन्ये तेषां गतगुनदृशां का गति विनीति ॥ ॥ श्यामा सूनो प्रतिदिनमनुस्मृत्य विज्ञानिवाक्यं हित्वानार्य कुमतिवचनं ये नुवि प्राणनाजः॥पू
नंदोन्नसितहदयास्त्वां समाराधयंति श्लाघ्याचाराःप्रकृतिसुनगाः संति धन्या स्तएं। व॥३॥अथ अनंतस्तुतिप्रारंनः॥स्त्रग्विणीबंदः॥यस्य नव्यात्मनो दिव्यचेतोगृहे सर्वदा ऽनंताचंतामणि?तते॥यांति दूरस्वतस्तस्य उष्ठापदो विश्वविज्ञान वित्तं नवेदक्ष्य।।१ यस्तु सर्वज्ञरूपं स्वरूपस्थितं वीक्ष्यसनावतः सिंहसेनात्मजायनुतामोदसंदोहसंपूरि तोमन्यतेधन्यमात्मीयनेत्रदयं ॥॥ सोपवर्गानुगामिस्वनावोज्ज्वला व्यूढमिथ्यात्ववि
झवणे तत्परां बंधुरात्माऽनुनूतिप्रकाशोद्यतां शुइसम्यक्त्वसंपत्तिमालंबते ॥३॥ यु | ग्मं ॥अथ धर्मस्तुतिप्रारंजः ॥ कामक्रीडाबंदः ॥ नास्वज्ञानं शुक्षात्मानं धर्मेशानं स
यानं शक्त्यायुक्तं दोषोन्मुक्तं तत्वासक्तं सनक्ताशश्वनांत कीर्त्या कांत ध्वस्तध्वातं वि श्रामं दिप्तावेशं सत्यादेशं श्रीधर्मेशं वंदध्वं॥१॥निःशेषार्थप्राऊष्कर्ता सिदेना संसा उर्जावानां दूरेदी दोनोक्र्ता संस्मतासमक्तेन्योमुक्तेर्दाता विश्वत्राता निर्वाता स्तुत्यो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org