________________
चतुर्विंशतिजिनस्तुति. यो मनोवनं मे सुमतिर्बलीयान् ॥गतस्ततो उष्टकुदृष्टिरागझिपें नैव स्थितिरत्र कार्या ॥१॥जिनेश्वरो मेघनरेंड्सनुर्घनोपमो गर्जति मानसे मे॥ अहो गुरुदेषदुताशन त्वा म सौ शमं नेष्यति सद्यएव ॥ २ ॥इतः सुदूरं व्रज उष्टबुझे समं उरात्मीयपरिबदेन ॥ सु बुद्धिना सुमतिर्जिनेशो मनोरमः स्वांतमितो मदीयं ॥ ३ ॥अथ पद्मस्तुतिप्रारंजः नुजंगप्रयातबंदः ॥ उदारप्रनामंडलै समानः कृतात्यंतउदातदोषापमानः ॥ सुसी मांगजश्रीपतिर्देवदेव स्सदा मे मुदायर्चनीयस्त्वमेव ॥ १ ॥ यदीयं मनःपंकजनित्य मेव त्वयारुतं ध्येयरूपेण देव ॥ प्रधानस्वरूपं तमेवातिपुण्यं जगन्नाथ जानामि लो के सुधन्यं ॥ ॥श्रतो धीशपद्मप्रनानंदधाम स्मरामि प्रकामं तवैवांग नाम ॥ मनो वांनितार्थप्रदं योगिगम्यं यथा चक्रवाको रवेदीम रम्यं ॥३॥अथ सुपार्थ जिनस्तुतिप्रा रंनः तोटकबंदः ॥ जयवंतमनंतगुणैर्निनृतं पृथिवीसुतम तरूपनृतं ॥ निजवीर्य विनिर्जितकर्मबलं सुरकोटिसमाश्रितपत्कमलं ॥ १॥ निरुपाधिकनिर्मलसौख्यनि धिं परिवर्जित विश्वरंत विधि नववारिनिधेः परपारमिमं परमोज्वलचेतनयोन्मिलित शाकलधौतसुवर्णशरीरधरं शुनपाश्र्वसुपार्वजिनप्रवरम् ॥ विनयावनतः प्रणमामि सदा हृदयोअवतरितरप्रमुदा ॥३॥ अथ चंप्रनाजिनस्तुतिप्रारंजः ॥ वंशस्थबंदः॥ अनंतकांतिप्रकरण चारुणा कलाधिपेनाश्रितमात्मसाम्यतः॥ जिने चंप्रन देवमुत्त मंनवंतमेवात्महितं विनावये॥१॥उदारचारित्रनिधे जगत्प्रनो तवाननांनोजविलोक नेन मे ॥ व्यथा समस्तास्तमितोदितं सुखं यथा तमिस्त्रादिवमर्क तेजसा॥॥ सदैव संसे वनतत्परे जने नवंति सर्वेपि सुराः सुदृष्टयः।।समग्रलोके समचित्तवृत्तिना त्वयैव संजा तमनोनमोस्तु ते॥॥अथ सुविधिजिनस्तुतिप्रारंनः ॥ वसंततिलकाबंदः॥ विश्वानिवं द्यमकरांकितपादपद्म सुग्रीवजात जिनपुंगव शांतिसमाजव्यात्मतारणपरोत्तमपानपा त्र मां तारयस्व नववाटिनिधेविरूपात् ॥ १॥ निःशेषदोषविगमोनवमोक्षमार्ग न व्याः श्रयंति नवदाश्रयतो मुनी ॥ संसेवितः सुरमणिबहुधा जनानां किंनाम नोनव ति कामितसिधिकारी॥२ ॥ विज्ञ कपारसनिधि सुविधे स्वयंभूर्मत्वा नवंतमिति विज्ञप यामि तावत्॥ देवाधिदेव तव दर्शनवलनोहं शश्वनवामि नुवनेश तथा विधेहि॥३॥ अथ शीतलजिनस्तुतिप्रारंजः॥शार्दूलविक्रीडितबंदः॥कल्याणांकुरवईने जलधरं सवीं गिसंपत्करं विश्वव्यापियशःकलापकलितं कैवल्यलीलाश्रितं ॥ नंदाकुदिसमुन्नवं दृ ढरथोणीपते दनं श्रीमत्सूरतबिंदरे जिनवरं वंदे प्रचं शीतल॥१॥ विश्वाज्ञानविशु
सिक्षिपदवीहेतुप्रबोधं धनव्यानां वरनक्तिरक्तमनसां चेतः सुमुनासयन् नित्यानं दमयप्रसिइसमयः सबूतसौख्याश्रयो उष्टानिष्टतमःप्रणाशतरणिर्जीयाङिनः शीत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org