________________
-
emon
-
॥ श्रीसर्वज्ञायनमोनमः ॥ अथश्री मुनिसुंदरसूरिकृत अध्यात्मकल्पद्रुमो
बालावबोधसहितः प्रारभ्यते
॥ प्रथम अर्थक नुं मंगलाचरण ॥ श्रीशंखेश्वरपार्श्वेशं प्रणतानीष्टदायकं ॥ प्रणमामि परमप्रेम्णा सर्वानीप्सितसिच्य॥१॥ सर्वज्ञ सर्वनाषानिः र्सवसंसत्प्रबोधकं ॥
सर्वसवदितं वंदे वर्धमानजिनेश्वरं ॥२॥ अध्यात्मकल्पद्रुमसंज्ञकस्य शास्त्रस्य संविज्ञहितावहस्य॥ वार्तानिरप्रौढमतिप्रतुष्ट्यै बालावबोधां विदधे वित्तिं ॥ ३ ॥
हवेग्रंथनेयादि ग्रंथकार प्रथमस्थापनानुं सूत्रकहेडे अथायंश्रीमान् शांतनामा रसाधिराजः सकलागमादि सुशास्त्रार्णवोपनिषतसुधारसायमान ऐदिकामुष्मिका नंतानंदसंदोहसाधनतया पारमार्थिकोपदेश्यतया सर्वरस सारनूतत्वाच शांतरसनावनात्माध्यात्मकल्पद्रुमानिधा नग्रंथांतरग्रंथननिपुणेन पद्यसंदर्नेण नाव्यते ॥ अर्थ ॥ पूर्वश्री मुनिसुंदरसूरिये त्रिदशतरंगिणी गुर्वावली प्रमुख ग्रंथकीधा ते वारपली धाग्रंथकीयो तेनणीश्हां अथशब्दास्यो तेमाटे अथकहेतां एटलायकी अनंतर जेजेनशासननेविषे प्रत्यक्ष शांतनामाजे रसाधिराज रसजे १ शृंगार १ हा स्य ३ करुणा ४ रोइ ५ वीर ६ नयानक ७ बीनत्स अत ए शांत एनवमध्येथ धिराजके शिरोमणी तेढुं मुनिसुंदरसूरि पदके काव्यतेहनो संदर्नजेरचना तेणेकरी ने नाव्यतेके० विचारुढं एटलेपूर्वेमनमधिस्यो तेकाव्यबंधे प्रगटकरीकडं के हेवोडेते रसाधिराज श्रीके मोरूपिणीलक्ष्मी तेले फलजेहनु एहवो वलीकेहेवोले
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org