________________
महिम्नस्तोत्र.
थ वैताढ्य विजुताम् ॥ यदेतो उस्साध्यौ सुरनरवराणामनजतां स्थिरायास्त्वद्भक्ते स्त्रि पुरहर विस्फूर्जितमिदम् ॥ १३ ॥ अथावाप्तेश्वर्य मदनमदविध्वंसि च महाव्रतित्व सर्वज्ञत्वमसमविनूतिश्च परितः ॥ शिवासंगश्चंगः सततमिति नो कस्य कृतिनः स्थि रायास्त्वनक्तस्त्रिपुरहर विस्फूर्जितमिदम् ॥ १४ ॥ विवाहादौ नेतुर्मुद्रुपकतो विप्र तिनवं त्वया पारंपर्यागतपरिचयान्मोहचरटः ॥ तथा दूरं नष्टः क्वचिदपि यथाकेव लकलाप्रतिष्टा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः॥१५॥ निजा स्पर्धालुर्नरत विनुरासीन्मघवता यदाऽपत्तस्यासिनमथ सुखं केवलरमाम् ॥ तदेतस्मिन्सर्व तव पदविनने समुचितं न कस्याप्युन्नत्यै नवति शिरसस्त्वय्यवनतिः ॥ १६ ॥ निनंसा यां पूर्व कमजगणत्वां नरतराट् समं चक्रेणाहो तदिह विषयाणां विषमता ॥ यदे तस्यार्चात्र प्रमितफलदैवाशिवसुखं न कस्याप्युन्नत्यै नवति शिरसस्त्वय्यवनतिः ॥ १७ ॥ प्रनो त्वत्पुत्रस्यातुलबलवतो बाहुबलिनस्तपस्तीवं तादृक् शरदवधिमानाद पि कृतं ॥ निदानं ज्ञानस्य ध्रुवमनवदाश्चर्यमथवा विकारोपि श्लाघ्यो जुवननयनंग व्यसनिनः ॥ १७ ॥ न सुत्रामा यत्र प्रनवति विधातापि न विनुः स वैकुंठः कुंतः किमपि न नवश्वानवदलम् ॥.जिगीषुः स त्वामप्यपरसुरमहुम्मेतिरनूत् स्मरः स्म तैव्यात्मा न हि वशिषु पथ्यः परिनवः ॥ १५ ॥ प्रयुंजानः स्वामिन्स्वयमखिलशि व्पान्यसुमतां कलाः पुंसां स्त्रीणामपि च सकताः क्ष्यापतिरपि ॥ कुलालादींस्तांस्ता न् दणमपि नयन् शिक्षणविधौ जगदायै त्वं नटसि ननु वामैव विनुता ॥२०॥ प्रनो तैस्तैः सारैरणुनिरखिलेश्चामरवरैः कृतं रूपं सर्वोत्तमसुरखगमंगुष्ठकमितम् ॥ त्वदंगुष्टस्याये गुनति किल नांगारकश्वेत्यनेनैवोन्नेयं धृतमहिमदिव्यं तव वपुः ॥२१॥प्रजाः प्राज्यं राज्यं स्थविरजननी स्वस्य तनुजांस्तपस्यन्नासत्तावपि च विहरन्बा | दुबलिनः ॥ उपेदिष्ठा आत्तव्रतनपसहस्राश्च चतुरो विधेयैःकोडंत्यो न खलु परतंत्राः प्रधियः ॥ २२ ॥ यदा नो रत्नानां त्रयमखिलदौर्गत्यहरणं निदानं संपत्तेस्त्रिनुवनज नानामनुदिनम् ॥ नवान् योगमावपि विरचयन्मन्मथजये त्रयाणां रायै त्रिपुर हर जागर्ति जगताम् ॥ २३ ॥ यथा पूर्व मुग्धास्तवसउपदेशाद्युगलिनः सदा स्वामि नीशाजनिषित सदाचारचतुराः॥ तथा कस्कः संप्रत्यपि न विशदेषु त्वदितश्रुतौ श्र कां बध्वा दृढपरिकरः कर्मसु जनः ॥ २४ ॥ तपस्तीव्र ब्रह्मव्रतनियमनिष्ठा बहुवि धाः क्रियाकष्टास्टष्टा अपि जिनप उष्टाशयतया ॥ त्वदाज्ञावज्ञायां नियतमहिताये व नविनां ध्रुवं कर्तुःश्रमाविधुरमनिचाराय हि मखाः॥ २५ ॥ कमानृन्मुख्याः के नियतमधिमात्रानपि सदा स्वयंस्थान शास्त्रौघान्नदधतितरां यस्य हतये ॥ अविघ्नं तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org