________________
॥ अथ श्री महिम्नस्तोत्रप्रारंनः॥ महिम्नः पारं ते परमलनमाना अपि विनो नवंति स्तोतारः समवसतिन्मो समु दिताः ॥ यदिंद्यास्त्वां तनिषननत्या स्तवयतो ममाप्येष स्तोत्रे हर निरप वादः परिकरः ॥ १॥ स्वरूपं चिपं किमपि तदरूपं नगवत श्चतूरूपा ब्राह्मी | यदि गदितुमीष्टे न नवतः ॥ ततः कस्य स्तुत्यं किमुपममिदं कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥ या ॥ पदं शैवं केचित्परमम नपेदादयसुखं स्तुवंति त्वां राज्यादिकपदकते मंदमतयः॥ नवे तत्वार्थे रतिर | तितरां नैव नवतः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ ३ ॥ गुणाना मानंत्यादविषयतया वाङ्मनसयो न शक्या तत्वझै रपि तव विधातुं स्तुतिरियम् ॥ जवन्नामोच्चारात्पुनरपि ममैतां निजगिरं पुनामीत्यर्थेऽस्मिन् पुरमथनबुर्व्यिव सिता ॥ ५ ॥ यक्ष ॥ जटालंकारालंकृतमथ तृषांकं च नगवन् पुनानं विश्वं त्वां प्रथमजिन मत्वा किमु ततः ॥ जटां धृत्वा श्रित्वा वृषमहमपि क्ष्यातलमिदं पु नामीत्यर्थेऽस्मिन्पुरमथनबुझिर्व्यवसिता ॥ ५ ॥ न कोपस्याटोपः स्वरिपुषु न च स्खे प्वपि तथा प्रशांति! कांतादिकपरिकरः कश्चिदिति ते ॥ त्रिलोक्यामालोक्याप्यह ह परमां प्रारजरमां विहंतुं व्याक्रोशी विदधत इहैके जडधियः ॥ ६ ॥ ध्रुवं कश्चि स्कर्ता निखिलनुवनस्यापि स पुन विनित्यश्चैकः सतनुरतनुर्वा स्ववशतः ॥ स्वयं सिन्यस्मिंस्तव मतमनाप्तान् हतधियः कुतर्कोयं कश्चिन्मुखरयति मोहाय जगतः
॥ ७ ॥ विगुप्तैरागाद्यैरपि नवति किं सर्वविदहो विना वा सर्वज्ञ ननु जिन किमाप्तो |पि स च किम् ॥ त्वदन्योपि क्वापि त्रिजगति बताप्तस्व विषये यतोमंदास्त्वां प्रत्यमर वर संशेरत इमे ॥ ॥ त्वमेवाईन बुधोजगति परमेष्ठी च पुरुषो तमोलदम्या ना स्वान्विबुधगुरुरादीश्वर इति ॥ विनो नानादानिः समविषममार्गेषु चरतां नृणामे कोगम्यस्त्वमसि पयसामर्णव इव ॥॥ प्रसादाते पुत्रा विषयसुरवसाम्राज्यमनजन् न के वा सेवातस्तव नवनवाम्रधिमगमन् ॥ तृणे स्त्रैणे स्वर्णे दृषदि च सदृक्षः पु नरहो न हि स्वात्मारामं विषयमृगतृष्मा भ्रमयति ॥ १० ॥ नवन्ततादृदातिशय महिमेदावशसमुद्भवद्भक्तिव्यत्या रणरणकितांतःकरणतः॥अधीरप्युद्युक्तोखिसजग दशक्यं स्तवमपि स्तुवन् जिन्हेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ११ ॥ न श स्यौ कस्यास्तां नमिविनमिपत्ती जिनपते त्वदेकस्वामित्वाकमकमलसेवासु रसिकौ ॥ प्रसादात्ते विद्याधरपतितति यत्सविनयं स्वयं तस्थे तान्यां तव किमनुत्तिर्न फल ति ॥ १२ ॥ तदा विद्याः प्राप्य ध्रुवमखिलविद्याधरमहा स्वयं प्राउ ष्य प्रथमम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org