________________
युगादिदेवस्तुति.
निघ्नन्नसमसमयस्तामसमृगं त्रसंतं ते ऽद्यापि त्यजति न मृगव्याधरनसः ॥ २६ ॥ परिघ्राम्य क्लेशार्जितमपि सहस्रेण शरदा मदाश्चिाजत्वं सपदि मरुदेव्यै तदपि चेत्॥ प्रनो निस्नेहं सा व्रतसमयसर्वावगणनादवैति त्वामा बत वरद मुग्धा युवतयः ॥ २७ ॥ महानंदे यद्यप्यसि जिन दवीयस्यपि पदे न रुष्टस्तुष्टश्च त्रिभुवनजनेषु क्व चिदपि ॥ नवन्नाम स्वामिन्स्वमनसि महामंत्रमनिशं तथापि स्मर्तृणां वरद परमं मंगलमसि ॥ २७ ॥ प्रनो प्राणायामान्यसनरसिकत्वानिजमनः समाधावाधाया खिल विषयतोदाणि युगपत् ॥ तं प्रत्याहत्य स्थिरनिहितनासाग्रनयना दधत्यंत स्तत्वं किमपि यमिनस्तत्किल नवान् ॥१ए। सुरपुः खः कुंनस्त्रिदशसुरनिस्त्वं सुरम णिः पिता माता नाता विनुरपि सुहत्त्वं च सुगुरुः॥ परात्मा ब्रह्मापि त्वमसि पर मं दैवतमतो न विद्मस्तत्तत्वं चयमिहहि यत्त्वं न नवति ॥ ३० ॥ अकाराद्यैर्वणे स्त्वयि परिणतान् पंच परमेष्टिनः स्पष्टं पंचाक्षररचनया नामिनिगदन् ॥ कलाना दव्यक्तं किमपि परमब्रह्मविषय समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम्॥३१॥ नरागाद्यैर्यस्तो न पुनरनुकंप्योमदपरः कृपालु स्त्वत्तोन्यो न जगति न तेन्यःपुनरलम्॥ स्वयं तैरत्याः किमितरसुरैश्चेति विमृशन् प्रियायास्मैधान्ने प्रविदतनमस्योस्मि जवते ॥३२ नमो नासक्ताय क्वचिदपि विरक्ताय च नमो नमः संबुदाय प्रशमद मरुदाय च नमः ॥ नमः सर्वज्ञाय स्मरणपरतद्भाय च नमोनमः सर्वस्मै ते तदि दमितिशय च नमः ॥३३॥ दलितरजसे शश्वविश्वार्चिताय नमोनमः प्रहततम से श्रीसर्वज्ञाधिपाय नमोनमः॥जनहितकते तुल्यं सत्वाधिकाय नमोनमः प्रमहसि पदे निस्वैगुण्ये शिवाय नमोनमः ॥३४॥ कुसुमबटुरिवाहं तवतो किंचनाई कतिनि हरसि कंठे वा गुणत्वादधार्यम् ॥ जिनवर जिनहर्षोत्कर्षतोकार्षमेवं वरद चरणयोस्ते वाक्यपुष्पोपहारं ॥ ३५ ॥ प्रांशुश्रीसोमवंशेऽजनिषत मुनयोमौक्तिकानीव शुभास्ते प्वप्येकावली च प्रगुणगुणवती श्रीमदाचार्यपंक्तिः ॥ जीयाज्यं यदूनामिव गुरुज यचंशव्हयश्रीमुनींइस्तस्यामप्येष चिंतामणिरुचिररुचिर्नायकः कृष्णदेवः ॥३६ ॥ निहितचरमपादं श्रीमहिम्नः स्तवस्य त्रिनुवनमहितस्य श्रीयुगादीश्वरस्य ॥ चमरश्व सदा तत्पादपद्मोपजीवी रुचिरमलघुरत्तैः स्तोत्रमेत यधत्त ॥३७॥ एवं शारदसो मसुंदरयशःस्तोमं युगादीश्वरं चेतोनूजयचंमौलिनिरनिष्ठुल्यान्वहं योगिनिः॥ज्ञानं प्राप्य विशालराजसदृशल्हादं समाश्रीयते मुक्त्यै मूईनि रत्नशेखररमा ब्रह्मैकतेजो मया ॥३०॥ इतिश्रीयुगादिदेवमदिन्नः स्तोत्रं संपूर्णम् ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org