SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ( १३१ ) तथा अयथार्थ-मिथ्या एकान्त और अनेकान्तवाद के सभी विरोधी हैं ? जैन दर्शन भी अनेकान्तवाद को अनेकान्त रूप से ही स्वीकार करता है एकान्त रूप से नहीं । अतः वह भी सम्यक् एकान्तवाद का पक्षपाती और मिथ्या अनेकान्तवाद का विरोधी (क) अनेकान्तस्याप्यनेकान्तानुविद्धकान्तगर्भाव-तदुक्तम् "भयणा विहु भइयब्बा जह भयणा भयइ सब्बदब्बाई । एवं भयणा नियमो वि होइ समया विराहणया" । (भजनापि खलु भक्तव्या यथा भजना भजति सर्व द्रव्याणि) एवं भजनानियमोऽपि भवति समयाविराधनया । (स्याद्वाद कल्पलता टी० शा० वा० स० स्त० ७ पृ० २२३) (ख) नचैव मेकान्ताभ्युपगमादनेकान्तहानिः, अनेकान्तस्य सम्यगे कान्ताविनाभावित्वात । अन्यथा नेकान्तस्यैवाघटनाव । नयार्पणादेकान्तस्य प्रमाणाद नेकान्तस्यै वोपदेशात, तथैव दृष्टेष्ठाभ्या मविरुद्धस्य तस्य व्यवस्थितेः । (षड्दर्शन समुचय टी० गुणरत्नमरि श्लो० ५७ पृ० ६४) (ग) नचैव मेकान्तोपगमे कश्चिद्दोषः सुनयार्पितस्यैकान्तस्य समीचीनतयास्थितत्वात ।............."येनात्मना नेकान्तस्तेनात्मना नेकान्त एवेत्येकान्तानुषंगोपि ना निष्ठः प्रमाण साधनस्यैवानेकान्तत्व सिद्धेः । नय साधनस्यैकान्तत्व व्यवस्थिते रनेकान्तोप्यनेकान्त, इति. प्रतिज्ञानात । तदुक्तम् अनेकान्तोंप्यनेकान्तः: प्रमाण नयसाधनः ।। अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितान्नयात ॥ (प्रमाण नयैरधिगमः ।।। ६ सुत्रे तत्वार्थ श्लोक वार्तिकालंकारे विद्यानंद स्वामी । पृ० १४०), Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002141
Book TitleDarshan aur Anekantavada
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1985
Total Pages236
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy