SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ( १०९ ) दिया है। " अधिकंतुभेद निर्देशात्" [२ । १ । २२ ] इस सूत्र की व्याख्या करते हुए उक्त भाष्य में आप लिखते हैं ननु तदनन्यत्वं [ २ । १ । १५ ] इत्यभेद प्रतिपादनात् अधिकंतु [ २ । १ । २२ ] इतेि भेद प्रतिपादनात् प्रपंचबूहारणो भेदाभेदः साधितोभवति, इति चेत् न । भेदाभेद कल्पं विशिष्टाद्वैतं साधयामः । न वयं ब्रह्म पूपचयो रत्यन्तमेव भेदवादिनः घटपटयोरिव तदनन्यत्व पर श्रति विरोधात् । नवात्यन्ताभेद वादिनः शुक्ति रजतयोरिवैकतर मिथ्यात्वेन तत्स्वाभाविक गुण भेद पर श्रुति विरोधात् । नापि भेदाभेद वादिनः वस्तु विरोधात् किन्तु शरीर शरीरिणोरिख गुणगुणिनो विच विशिटाइ वादिनः । प्रपंच बूह्मणो रनन्यत्वंनाम मृद् घटयोरिव गुणगुणिनो कार्य कारणत्वेन, विशेषण विशेष्यत्वेन विना भाव रहितत्वं । नहिमृदं विना घटो दृश्यते नीलिमानं विनाचोत्पलं तथा वृह्म विना प्रपंच शक्तिस्थितिः शक्ति व्यतिरेकेण न कदाचिदपि ब्रह्म विज्ञायते बन्हिरिवौष्ण्यं विना येन विना यन्न ज्ञायते तत्तेन विशिष्टमेव तत्वं च तस्य स्वभाव एव । अतः सर्वथा प्रपंचाविना भूतं बूझ तस्मादनन्यत्व मित्युच्यते भेदश्च स्वाभाविकः x + [ पृष्ठ ११३ - ९४ गवर्नमेण्ट प्रेस मैसूर । ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002141
Book TitleDarshan aur Anekantavada
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1985
Total Pages236
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy