SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ( ९५ ) नाभिन्नभिन्न मेत्र वा क्वचित् केनचिद्दर्शयितुं शक्यते । सत्ता शेयत्व द्रव्यत्वादि सामान्यात्मना सर्वमभिन्नं व्यक्त्यारमनातु परस्पर वैलक्षण्याद् भिन्नम् । तथाहि प्रतीयतेतदुभयं विरोध: कोयमुच्यते । विशेधे चाविरोधे च प्रमाणं कारणं मतम् ॥ एक रूपं प्रतीतत्वात् द्विरूपं तत्तथेष्यताम् । एक रूपं भवेदेक मितिनेश्वर भाषितम् ॥ ननु शीतोष्णयोर्यथा परस्परविरोधस्तथा भेदाभेदयोः किमिद मुच्यते नास्ति विरोधइति श्रत्रोच्यते भवतः प्रज्ञापराधोयं न वस्तुविरोधः कथं सहानवस्थानं छायातपवद् भिन्नदेश वतित्वं च शीतोष्ण वद्विरोधोनाम एतदुभय मिह कार्य कारण यो ब्रह्मप्रपञ्चयोर्नास्ति तदुत्पत्तेस्तत्रैवावस्थिते स्तत्रैव प्रतयात् ।" *******. ...... अतो भिन्ना भिन्न रूपं ब्रह्मेतिस्थितम् । संग्रह श्लोकः ........ कार्यरूपेण नानात्व मभेद: कारणात्मना । हेमात्मना यथाऽभेदः कुंडलाद्यात्मनाभिदा ॥ इति ( पृ० १७/१८) भावार्थ - ब्रह्म का जगत् के साथ भेदाभेद मानने में जो यह कहा जाता है कि भेदाभेद का आपस में विरोध है इसलिये भेदाभेद एक स्थान में नहीं रह सकते । सो यह बात 1 * विद्या विलास प्रेस बनारस सिटी ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002141
Book TitleDarshan aur Anekantavada
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1985
Total Pages236
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy