SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ( ७३ ) वयवान्तरैर्भेदइत्यूहनीयम् । तत्र यथा दीर्घ हस्वा दीनां विरुद्धस्वभाना मप्यपेक्षाभेदा देकत्राप्यविरुत्वं प्रतीतिबला दंगीक्रियते तथा भेदाभेदयोरपि द्रष्टव्यम् प्रतीत्य विशेषात् । [ शा० दी० पृ० ३६५ ] अर्थात् — जाति व्यक्ति की तरह, द्रव्य गुण-धर्मधर्मीअवयव और अवयवी भी परस्पर भिन्नाभिन्न ही हैं। द्रव्य रूप धर्मी का रसादि रूप धर्मों की अपेक्षा रूपादिकों के साथ भेद और स्वरूप - द्रव्य की अपेक्षा अभेद है । इसी प्रकार स्वरूप की अपेक्षा अवयवों से अवयवीअ भिन्न और अवयवान्तर की अपेक्षा से भिन्न, अतः भिन्नाभिन्न उभयरूप है । 9 रूपादिभ्यो भेदोवभासते यत्र चाभ्यर्हमिदं द्रव्यत्वेनैव रूपेण निरूपणं क्रियते तत्ररूपादिभ्योऽभेदोप्यवभासते केनापि गुणेन सामानाधिकरण्या भावादित्यर्थः । एवमेवावयवाऽवयविनोरपि भेदाभेदावेवेत्याह तथेतियथा वन मित्युक्तेऽवयविनो बनस्य स्वरूपेण स्वावयवैः सर्वैरप्या मूकदम्बप्लक्षादिभिरभेदोऽवभासतेऽवयविनोऽवयवसमूहरूपत्वात् । श्रवयवानांच परस्परं भेदा दवयवान्तररूपेण निरूपणेतु तद् भिन्नावयवैः सहावयविनो भेदोऽवभासते यथाऽऽम्रबणमित्युक्तेऽवयविनो वनस्याम्ररूपेयनिरूपणात् प्लच्चादिभिर्भेदएव प्रतीयते । विरुद्वयोरपि धर्मयो रेकत्र प्रतीतावपेक्षा भेदा द्विरोषाभावे उदाहरणमाह-तत्रययेति यथाह्रस्वत्व दीर्घश्वयोः परस्परं विरोधेऽप्यपेक्षा भेदा देकत्र प्रतीतिर्भवति तथा भेदाभेदयोरप्यपेक्षा भेदादेकत्र प्रतीतिर्भवत्येवेति न कोपि विरोध इत्याह प्रतीत्य विशेषादिति । [ व्याख्या] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002141
Book TitleDarshan aur Anekantavada
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1985
Total Pages236
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy