SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ( ५९ ) इत्यादि- इसके सिवाय उक्त ग्रन्थ के आकृतिवाद प्रकरण में वस्तु के भेदाभेद एकत्वानेकत्व तथा सामान्य विशेष स्वरूप और नित्यानित्यत्व का जिकर करते हुए कुमारिल लिखते हैं "सर्व वस्तुषु बुद्धिश्च व्यावृत्यनुगमात्मिका । जायते, यात्मकत्वेन विना साच न सिद्ध्यति ॥५॥ अन्योन्यापेक्षिता नित्यं स्यात्सामान्य विशेषयोः। विशेषाणांच सामान्य तेच तस्य भवन्ति हि ॥६॥ निर्विशेषं न सामान्यं भवेच्छशविषाणवत । सामान्य रहित वाचविशेषास्तद्वदेवहि ॥१॥ तदनात्मक रूपेण हेतू वाच्या विमौ पुनः । तेन नात्यन्त भेदोपि स्यात् सामान्य विशेषयोः ॥११॥ [४० ५४६-४७-४८] x जैन ग्रन्थों में भी इसी प्रकार लिखा है । यथा-- सर्वभावानांहि भावाभात्मकस्वरूपं । एकान्त भावात्मकत्वे वस्तुनो वैरूप्यस्यात् । एकान्ताभावात्मकत्वेच निःस्वभावता स्यात् तस्मात स्वरूपेण सत्वात पररूपेण चा सत्वात भावाभावमक वस्तु । यदाह सर्वमास्ति स्वरूपेण पररूपेण नास्तिच । अन्यथा सर्वसत्वंस्यात् स्वरूपस्याप्य संभवः ॥ (स्याद्वाद मंजरी-मल्लिषेण सूरिः पृ० १०७ का १३) , For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002141
Book TitleDarshan aur Anekantavada
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1985
Total Pages236
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy