SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ ६८० તર્કરહસ્યદીપિકા ક્રિયાઓની પ્રવૃત્તિ કરે છે તેમની આ નિરર્થક પ્રવૃત્તિનું સૌથી મોટું કારણ તેમની મૂઢ बुद्धि छ, बुद्धिवंश छ. ॥ ४ तेमना मतोपदेशनो सार छे.(८५). 17. अथ ये शान्तरसपूरितस्वान्ता निस्पमं शमसुखं वर्णयन्ति, तानुद्दिश्य यच्चार्वाका ब्रुवते तदाह साध्यवृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मते तेषां धर्मः कामात्परो न हि ॥८६॥ 17. જેઓ શાન્તરસથી પરિપૂર્ણ હૃદયવાળા બનીને તપ, જપ આદિ કાર્યો દ્વારા અનુપમ શમસુખની પ્રાપ્તિને જણાવે છે તેમને ઉદ્દેશી ચાર્વાકોનો આ ઉપદેશ છે– કર્તવ્યમાં પ્રવૃત્તિ અને અકર્તવ્યમાંથી નિવૃત્તિ આ બેના દ્વારા મનુષ્ય જે આત્મસન્તોષ પામે છે તેને ચાર્વાક મતમાં નિરર્થક દર્શાવાયેલ છે. તેમના મતમાં તો आममोगथी यउियात रोई धर्म नथी.(८६). 18. व्याख्या- साध्यं ध्यानं द्वेधा, उपादेयं हेयं च । उपादेये धर्मशुक्लध्यानयुगे हेये चार्तरौदध्यानयुगे । अथवा साध्ये साधनीये कार्ये, उपादेये पुण्यकृत्ये तप:संयमादौ, हेये च पापकृत्ये विषयसुखादिके क्रमेण वृत्तिनिवृत्तिभ्यां प्रवर्तननिवर्तनाभ्यां जने लोके या प्रीतिः मनःसुखं जायते समुत्पद्ये सा तेषां चार्वाकाणां मते निरर्था निःप्रयोजना निःफलातात्त्विकीत्यर्थः । हिर्यस्मात् धर्मः कामात्-विषयसुखसेवनान्न परः काम एव परमो धर्मः, तज्जनितमेव च परमं सुखमिति भावः । अथवा ये धर्मप्रभावादिह लोकेऽपोष्टानिष्टकार्ययोः सिद्धयसिद्धी वदन्ति, तान्प्रति यच्चार्वाका जल्पन्ति तद्दर्शयन्नाह-'साध्यवृत्तिनिवृत्तिभ्याम्' इत्यादि । तपोजपहोमादिभिः साध्यस्य प्रेप्सितकार्यस्य या वृत्तिः सिद्धिर्या च तैरेव तपोजपादिभिरनिष्टस्य साध्यस्य विघ्नादेर्निवृत्तिः असिद्धिरभाव इति यावत्ताभ्यां साध्यवृत्तिनिवृत्तिभ्यां या जने प्रीतिर्जायते सा निरर्था । अर्थशब्दस्य हेत्वर्थस्यापि भावानिर्हेतुका निर्मूला । तेषां मते हिर्यस्माद्धर्मः कामान्न पर इति प्राग्वत् ॥८६॥ 18. Rोव्याच्या साध्य ध्यान छे. ध्यान. १२नुछे-पाय ध्यान मने હેય ધ્યાન. ધર્મધ્યાન અને શુક્લધ્યાન આ બે ધ્યાનો ઉપાદેય છે, તથા આર્તધ્યાન અને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy