SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ ૬૫૨ તર્કરહસ્યદીપિકા આત્માને જે બુદ્ધિ જન્મે છે તે પ્રત્યક્ષ છે. શ્લોકમાં આવેલું ‘ઇતિ’ પદ પ્રત્યક્ષના લક્ષણની સમાપ્તિ સૂચવે છે. 22. अथानुमानं लक्षयति पुनः शब्दस्य व्यस्तसंबन्धात् । अनुमानं पुनलैंङ्गिकम् लिङ्गाङ्कितं लैङ्गिकम् । लिङ्गाल्लिङ्गज्ञानमनुमानमित्यर्थः । तत्रेदमनुमानलक्षणस्य सूचामात्रमुक्तम् । संपूर्णं त्वित्थं तल्लक्षणम् "ज्ञातसंबन्धस्यैकदेशदर्शनादसंनिकृष्टेऽर्थे बुद्धिरनुमानम्" [ शाबर भा० ११११५ ] इति शाबरमनुमानलक्षणम् । व्याख्या - अवगतसाध्यसाधनाविनाभावसंबन्धस्य पुंस एकदेशस्य साधनस्य दर्शनादसंनिकृष्टे परोक्षेऽर्थे बुद्धिर्ज्ञानमनुमानमिति ॥७३॥ 22. 'पुन:' शब्दनो व्यस्तसंबंध छे खेटले 'पुन:' शब्द पहेला हेवामां खावेस અનુમાનનો નિર્દેશ કરે છે. હવે અનુમાનનું લક્ષણ આપવામાં આવે છે. લિંગથી उत्पन्न थनारुं बैंगिक ज्ञान अनुमान छे. सिंगथी ( साधनथी) सिंगीनुं (साध्यनुं ) ज्ञान અનુમાન છે. આ તો અનુમાનના લક્ષણની સામાન્ય સૂચના છે. સંપૂર્ણ લક્ષણ તો शाजरभाष्यमां खा प्रमाणे खाप्युं छे- 'ज्ञातसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिरनुमानम्' [शाजरत्भाष्य १. १. ५. ] अर्थात् साध्य अने साधनना अविनाभाव સંબંધનું યથાર્થ જ્ઞાન ધરાવનાર પુરુષને એકદેશના (સાધનના) દર્શનથી અસજ્ઞિકૃષ્ટ (परोक्ष) साध्य अर्थनुं के ज्ञान थाय छे ते अनुमान छे. ( 33 ) . • 23. अथ शाब्दमाह शाब्दं शाश्वतवेदोत्थमुपमानं तु कीर्तितम् । प्रसिद्धार्थस्य साधर्म्यादप्रसिद्धस्य साधनम् ॥७४॥ 23. हवे खायार्य शाब्दप्रभासनं (खागमप्रभानुं) लक्षश उहे छे નિત્ય વેદથી ઉત્પન્ન થનારું જ્ઞાન શાબ્દ યા આગમ કહેવાય છે. પ્રસિદ્ધ અર્થની સદેશતાથી અપ્રસિદ્ધ અર્થની સિદ્ધિ ઉપમાન કહેવાય છે. (૭૪) 24. व्याख्या - शाश्वतः अपौरुषेयत्वान्नित्यो यो वेदः तस्मादुत्था उत्थानं यस्य तच्छाश्वतवेदोत्थम् । अर्थाद्वेदशब्दजनितं ज्ञानं शाब्दं प्रमाणम् । अस्येदं लक्षणम् - " शब्दज्ञानादसंनिकृष्टेऽर्थे बुद्धिः शाब्दम् " [ शाबरभा० १।११५ ] इति । अयं शब्दोऽस्यार्थस्य वाचक इति यज्ज्ञानं तच्छब्दज्ञानम् । तस्मादनन्तरं शब्दे श्रुते ज्ञानादसंनिकृष्टेऽर्थे अप्रत्यक्षेऽप्यर्थे घटादौ बुद्धिर्ज्ञानं Jain Education International For Private & Personal Use Only .www.jainelibrary..org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy