SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ મંગલ ૧૭ परसमयापरनामधेयानामसंख्यातत्वात् । तदुक्तं सन्मतिसूत्रे श्रीसिद्धसेनदिवाकरण "जावइया वयणपहा तावइया चेव हुंति नयवाया। जावइया नयवाया तावइया चेव परसमया ॥१॥" [सन्मति० ३।४७] 18. \5 - 20 ग्रन्थमा अन्थारे सर्वशनीमा प्रतिपादित अर्थन अर्थात् સિદ્ધાન્તોનું નિરૂપણ કરવાની પ્રતિજ્ઞા કરી નિરૂપણનો આરંભ કર્યો છે. પરંતુ સર્વદર્શનો તો અસંખ્યાત છે. તેથી આ પ્રસ્તુત લઘુગ્રન્થ તે બધાં દર્શનોમાં પ્રતિપાદિત અર્થનું નિરૂપણ કેવી રીતે કરી શકશે?, કારણ કે જૈન દર્શનથી ભિન્ન અન્ય પરમતના દર્શનો અસંખ્યાત છે. આ જ વાત શ્રી સિદ્ધસેન દિવાકરે પોતાના સન્મતિસૂત્રમાં આ પ્રમાણે કહી છે- “જેટલા વચનમાર્ગો છે તેટલા નયવાદો છે, અને જેટલા નયવાદો છે तेटमा ५२मतो छ - ५२६शनो छ.” (१). [सन्मति, 3.४७] . 19. व्याख्या- अनन्तधर्मात्मकस्य वस्तुनो य एकदेशोऽन्यदेशनिरपेक्षस्तस्य यदवधारणं सोऽपरिशुद्धो नयः । स एव च वचनमार्ग उच्यते । एवं चानन्तधर्मात्मकस्य सर्वस्य वस्तुन एकदेशानामितरांशनिरपेक्षाणां यावन्तोऽवधारणप्रकाराः संभवन्ति तावन्तो नया अपरिशुद्धा भवन्ति । ते च वचनमार्गा इत्युच्यते । ततोऽयं गाथार्थ:-सर्वस्मिन् वस्तुनि यावन्तो यावत्संख्या वचनपथा वचनानामन्योन्यैकदेशवाचकानां शब्दानां मार्गा अवधारणप्रकारा हेतवो नया भवन्ति तावन्त एव भवन्ति नयवादाः, नयानां तत्तदेकदेशावधारणप्रकारणां वादाः प्रतिपादका: शब्दप्रकाराः ।यावन्तो नयवादा एकैकांशावधारणवाचकशब्दप्रकाराः तावन्त एव परसमयाः परदर्शनानि भवन्ति, स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानाम्, विकल्पानां चासंख्यत्वात् । अयं भावः - यावन्तो जने तत्तदपरापरवस्त्वेकदेशानामवधारणप्रतिपादकाः शब्दप्रकारा भवेयुस्तावन्त एव परसमया भवन्ति । ततस्तेषामपरिमितत्वमेव, स्वकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् तदुत्थप्रवादानामपि तत्संख्यापरिमाणत्वादिति । तदेवं गणनातिगा: परसमया भवन्ति। 19. व्याध्या - वस्तु अनन्त यात्म छ. वस्तुना औ५९ मे धन मान्य ધર્મોની અપેક્ષા કર્યા વિના અર્થાત્ નિરપેક્ષપણે “આ ધર્મ જ છે એ જાતનું અવધારણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy