________________
मल्लराष्ट्र : ४१ १ - जब तक वज्जि अपनी परिषद को बैठकें, भरपूर रूप में और बार-२ करते हैं ।
२- जब तक वे मिलकर बैठते उठते और अपने वज्जिकार्यो ( राष्ट्रीय कार्यों ) को मिलकर करते हैं ।
“यावकीवं च, आनन्द, वज्जी अभिहं सन्निपाता सन्निपाताबहुलाभवि - सन्ति, बुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि । किन्ति ते, आनन्द, सुतं - 'वज्जो समग्गा सन्निपतन्ति समग्गा वुट्ठहन्ति समग्गा वज्जि करणीयानि करोन्ती' ति ?
97
"सुतं मेतं, भन्ते – ' वज्जी समग्गा सन्निपतन्ति समग्गा वुट्ठहन्ति समग्गा विज्जिकरणीयानि करोन्ती' ति ।
"3
" यावकीवं च, आनन्द, वज्जी समग्गा सन्निपतिस्सन्ति समग्गा वुट्ठहिस्सन्ति समग्गा वज्जिकरणीयानि करिस्सन्ति, वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि । किन्ति ते, आनन्द, सुतं - ' वज्जी अप्पञ्ञत्तं न पञ्ञान्ति, पञ्ञत्तं न समुच्छिदन्ति यथापञ्ञत्ते पोराणे वज्जिधम्मे तन्ती' " ति ?
समादाय
"सुतं मेतं मन्ते - ' वज्जी अपञ्चत्तं न पञ्ञान्ति, पञ्चत्तं न समुच्छिन्दन्ति, यथापत्ते पोराणे वज्जिधम्मे समादाय वत्तन्ती' " ति ।
,
यावकीवं च, आनन्द, वज्जी अप्पञ्ञत्तं न पञ्चापेस्सन्ति, पञ्ञत्तं न समुच्छिन्दिरसन्ति, यथापञ्ञत्ते पोराणे वज्जिधम्मे समादाय वत्तिस्सन्ति, बुद्धियेत्र, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि । 'किन्सि ते, आनन्द, सुतं - " वज्जी ये ते वज्जीनं वज्जिमहल्लका ते सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति तेसं च सोतब्बं मञ्ञन्ती' " fa? "सुतं मेतं, भन्ते - ' वज्जी ये ते वज्जीनं वज्जिमहल्लका ते सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति तेसं च सोतब्बं मञ्ञन्ती' ति । याविकीवं च आनन्द, वज्जी ये ते वज्जीनं वज्जिमहल्लका ते सवकरिस्सन्ति गरुं करिस्सन्ति मानेस्सन्ति पूजेस्सन्ति तेसं च सोतब्बं मञ्ञिस्सन्ति, बुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि । किंन्ति ते, आनन्द, सुतं - वज्जी या ता कुलित्थियो कुलकुमारियो ता न ओक्कस्स पसमूह वासेन्ती' " ति ?
"
14
'सुतं मेते भन्ते - ' वज्जी या ता कुलित्थियो कुलकुमारियो ता न ओक्कस्स पसप्य वासन्ती' " ति ।
“यावकीवं च, आनन्द, वज्जी या ता कुलित्थियो कुलकुमारियो ता न ओक्कस्स पसह वासेस्सन्ति, बुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org