SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ मल्लराष्ट्र : ४१ १ - जब तक वज्जि अपनी परिषद को बैठकें, भरपूर रूप में और बार-२ करते हैं । २- जब तक वे मिलकर बैठते उठते और अपने वज्जिकार्यो ( राष्ट्रीय कार्यों ) को मिलकर करते हैं । “यावकीवं च, आनन्द, वज्जी अभिहं सन्निपाता सन्निपाताबहुलाभवि - सन्ति, बुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि । किन्ति ते, आनन्द, सुतं - 'वज्जो समग्गा सन्निपतन्ति समग्गा वुट्ठहन्ति समग्गा वज्जि करणीयानि करोन्ती' ति ? 97 "सुतं मेतं, भन्ते – ' वज्जी समग्गा सन्निपतन्ति समग्गा वुट्ठहन्ति समग्गा विज्जिकरणीयानि करोन्ती' ति । "3 " यावकीवं च, आनन्द, वज्जी समग्गा सन्निपतिस्सन्ति समग्गा वुट्ठहिस्सन्ति समग्गा वज्जिकरणीयानि करिस्सन्ति, वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि । किन्ति ते, आनन्द, सुतं - ' वज्जी अप्पञ्ञत्तं न पञ्ञान्ति, पञ्ञत्तं न समुच्छिदन्ति यथापञ्ञत्ते पोराणे वज्जिधम्मे तन्ती' " ति ? समादाय "सुतं मेतं मन्ते - ' वज्जी अपञ्चत्तं न पञ्ञान्ति, पञ्चत्तं न समुच्छिन्दन्ति, यथापत्ते पोराणे वज्जिधम्मे समादाय वत्तन्ती' " ति । , यावकीवं च, आनन्द, वज्जी अप्पञ्ञत्तं न पञ्चापेस्सन्ति, पञ्ञत्तं न समुच्छिन्दिरसन्ति, यथापञ्ञत्ते पोराणे वज्जिधम्मे समादाय वत्तिस्सन्ति, बुद्धियेत्र, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि । 'किन्सि ते, आनन्द, सुतं - " वज्जी ये ते वज्जीनं वज्जिमहल्लका ते सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति तेसं च सोतब्बं मञ्ञन्ती' " fa? "सुतं मेतं, भन्ते - ' वज्जी ये ते वज्जीनं वज्जिमहल्लका ते सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति तेसं च सोतब्बं मञ्ञन्ती' ति । याविकीवं च आनन्द, वज्जी ये ते वज्जीनं वज्जिमहल्लका ते सवकरिस्सन्ति गरुं करिस्सन्ति मानेस्सन्ति पूजेस्सन्ति तेसं च सोतब्बं मञ्ञिस्सन्ति, बुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि । किंन्ति ते, आनन्द, सुतं - वज्जी या ता कुलित्थियो कुलकुमारियो ता न ओक्कस्स पसमूह वासेन्ती' " ति ? " 14 'सुतं मेते भन्ते - ' वज्जी या ता कुलित्थियो कुलकुमारियो ता न ओक्कस्स पसप्य वासन्ती' " ति । “यावकीवं च, आनन्द, वज्जी या ता कुलित्थियो कुलकुमारियो ता न ओक्कस्स पसह वासेस्सन्ति, बुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002135
Book TitleMahavira Nirvan Bhumi Pava Ek Vimarsh
Original Sutra AuthorN/A
AuthorBhagwati Prasad Khetan
PublisherParshwanath Shodhpith Varanasi
Publication Year1992
Total Pages268
LanguageHindi
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy