SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ १२२ जैनमेघदूतम् कर्म छोड़कर दीक्षा के बाद मोक्ष की इच्छा की और आगे पता नहीं क्या करेंगे? इसीलिएहे नाथ ! अब असत्कर्मरूपी हाथी के विनाश के समय अपनी माँ के नाम शिवा (शिवा का अर्थ शृङ्गालो भी है) के अनुरूप कार्य मत करना अर्थात् तपस्या की कठिनता का आभास होने पर उसे भी छोड़कर मत भग जाना.॥३६॥ एवं नानावचनरचनाचातुरोमेकतोऽस्या निश्चैतन्याम्बुदमुखगिरा चान्यतो दूतकर्म । राजीमत्या व्यसितमिति प्रेक्ष्य सख्यस्तदानों धिग्धिग्दैवं गतघृणमिति ध्यातवत्योऽभ्यधुस्ताम् ॥३७॥ एवं नाना • हे लोकाः ! तदानों तस्मिन् प्रस्तावे सख्यः तां राजीमतीम् अभ्यधुः प्रत्यवोचत् । किंभूताः सख्यः-इति ध्यातवत्यः इति ध्यातम् । इतीति किम्-दैवं देवस्य धिग धिग् धिक्कारः पततु । किं कृत्वा-राजीमत्या इति व्यवसितं चेष्टितं प्रेक्ष्य विलोक्य । इतीति किम्-एकत: एकस्मिन् पायें अस्याः राजीमत्याः एवं पूर्वोक्तप्रकारेण नानावचनरचनाचातुरी च पुनः अन्यतः अन्यस्मिन् पार्वे निश्चैतन्याम्बुदमुखगिरा अचंतन्यमेघमुखवचनेन दूतकर्म ॥३७॥ उस समय राजीमती की सखियाँ एक तरफ राजीमती के वचन-चातुर्य एवं दूसरी तरफ चेतनाविहीन मेघ के द्वारा किये जाने वाले दूत कर्म को देखकर विचार की कि उस दयाहीन दैव (नेमि) को धिक्कार है. और पुनः वे राजीमती से बोलीं ॥३७॥ क्वासौ नेमिविषयविमुखस्तत्सुखेच्छुः क्व वा त्वं क्वासंज्ञोऽन्दः क्व पटुवचनैर्वाचिकं वाचनीयम् । किं कस्याग्रे कथयसि सखि ! प्राज्ञचूडामणेर्वा नो दोषस्ते प्रकृतिविकृतेर्मोह एवात्र मूलम् ॥३८॥ सख्यो यदवोचन् कविस्तदाह-- क्वासो ० हे राजीमति ! विषयविमुखः असो नेमिः क्व, वा तत्सुखेच्छुः तस्य विषयसुखस्य इच्छुः अभिलाषिणी त्वं क्व, असंज्ञः अचैतन्यः अब्दः मेघः क्व, पटुवचनैः पटुवाक्यैः वाचनीयं वाचयितुं योग्यं वाचिक सन्देश-वाक्यं क्व । हे सखि ! त्वं कस्याग्रे किं कथयसि वा अथवा हे राजमति ! ते तव दोषो न कथंभूतायाः तेप्राज्ञचूडामणेः प्राज्ञानां दक्षाणां चूडामणेः शिरोमणेः । किन्तु अत्र असदृशकरणे प्रकृतिविकृतेः स्वभावविकारस्य मोह एव मूलं मूलकारणम् ॥३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy