SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् त्रैलोक्येशः प्रथितमहिमा चारुचक्षुष्यरूपस्तुल्योन्मीलद्गुणविकलया जातु मा मोमिले स्वम् । एवं बुद्ध्वा तपसि वदसे यत्कृते मुक्तिकान्तां तां मन्येथा अपगुणतया दर्शनस्याप्यनींम् ॥२५॥ त्रैलोक्येशः० हे श्रोनेमे ! त्वम् एवं बुवा एवं ज्ञात्वा यत्कृते यस्याः मुक्तेः कृते तपसि वदसे उद्यमं करोषि । एवं किमिति-तुल्योन्मोलिन् गुणविकलया तुल्याः अर्थात् आत्मन: सदृशा उन्मीलिन्तो विकस्वरूनो ये गुणाः तैः विकलया रहितया स्त्रिया सह अहं जातु कदाचित् स्वम् आत्मानं मा मोमिले न मेलयामि एतावता या स्त्री सर्वगुणैः कृत्वा रूपेण मम नेमेः न सदृशी भवति तया सह आत्मानं न मेलयामि इति उक्तम् भवति । किंमतोऽहम्-त्रलोक्येश: त्रैलोक्यस्वामी, तथा प्रथितमहिमा विख्यातप्रभावः, तया चारचक्षुष्यरूपः चारु मनोहरं चक्षुष्यरूपं सुभगंरूपं यस्य सः । हे श्रीनेमे ! त्वं तां मुक्तिकान्ताम् अपगुणतया अदादिगुणाभावेन सत्वरजस्तमोलमणगुणत्रयाभावेन वा दर्शनस्यापि अनाम् अयोग्यां मन्येथाः विचारयेथाः ॥२५॥ हे नाथ ! यदि आप यह सोचकर तप के लिए यत्न कर रहे हैं कि त्रिलोकस्वामी लब्धप्रतिष्ठ सुन्दर दर्शनीय रूप वाला मैं अपने बराबर गुणों से रहित इस (राजोपती) के साथ अपने को नहीं मिलाऊँगा तो जिस मुक्ति के लिए आप यत्न कर रहे हैं आपकी वह मुक्ति-कान्ता तो गुणरहित होने से दर्शन योग्य भो नहीं है। अर्थात् मुक्ति तो तीनों गुणों से परे और उसका दर्शन तो होता ही नहीं है ॥२५॥ प्रागानन्त्यैर्नृभिररमि या निर्गुणा चाकुलीना दृश्याङ्गश्रीरभिजनघनोच्छेदिनी रागरिक्ता । सक्तस्तस्यां सकलललना निर्वृतोत्याख्ययैवाsभीकोत्तंसत्यजसि यदि तत्संसृतौ न स्थितिस्ते ॥२६॥ प्रागानन्त्य • हे अभीकोत्तंस ! हे कामिपुरुषावतंस ! या मुक्तिकान्ता प्राक् पूर्व अनन्त्यैः अनन्तै नृभिः अरमि भुक्ता। किंभूता या-मिगुणा निन्दार्थे अदाः र्यादिगुणरहिता, मुख्यार्थे सत्वादिगुणत्रयरहिता, च पुनः अकुलोना नीचा अथवा न को पृथिव्यां लीना अकुलीना, तथा अदृश्याजमीः अदृश्या द्रष्टुम् अयोग्या अङ्गश्रीः बङ्गशोभा यस्याः सा अश्या परोक्षा बङ्गश्रीः यस्याः का, तथा अणि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy