SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ चतुर्थ सर्ग १०९. पाणिनाऽपि नाग्रहोः इत्यत्र अपि शब्दस्य अयं भावः, यथा किल क्षरेयी नवरसाऽपि सारस्नेहाऽपि अतिशीतलासती केनापि पाणिना गृह्यते शीतलत्व दोषेन तथा अहम् अपि तथा सती न गृहीतावद् युक्तम् इति । हे नेमे ! सा राजीमती अद्य त्वया नवरुचिभूताऽपि नवां नूतनां रुचि कान्तिम् अभिलाष वा बिति इति नवरुचिभृत् तेन नवरुचिभूताऽपि किं न स्वीक्रियेत कि न अङ्गीक्रियेत । किंभूता सा-कामानलतपनतः अतीव बाष्पायमाणा बाष्पम् उद्वमन्ती, तथा अनन्योच्छिष्टा न अन्यः उच्छिष्टा भुक्ता अनन्योच्छिष्टा, अन्येनापि नवरुचिना नवीनाभिलाषभृता अनलतपनतः अतीव वाष्पायमाणा अनन्योच्छिष्टा क्षरेयी किं न स्वीक्रियते अपितु स्वीक्रियत एव ॥१५॥ . नाथ ! विवाह के समय में नवीन तथा स्थिर प्रेमवाली जिस मुझको आपने मधुर तथा घृतयक्त किन्तु शोतल खीर की तरह हाथ से भी नहीं छआ था, कामाग्नि से अत्यन्त उष्ण हो एवं वाष्पपूरित एवं अनन्य मुक्ता उसी मुझको नवीन कान्तिवाले आप आज क्यों नहीं स्वीकार करते ? ॥१५॥ आसीः पश्चादपि यदि विभो ! मां मुमुक्षुर्मुमुक्षुः । भूत्वा तत्कि प्रथममुररीचर्करोषि स्वबुद्धया। सन्तः सर्वेऽप्यतरलतया तत्तदेवाद्रियन्ते यनिर्वोढुं हरशशिकलान्यायतः शक्नुवन्ति ॥१६॥ आसी: • हे विभो ! हे नेमे ! यदि त्वं मुमुक्षुः भूत्वा यतिः भूत्वा मां पश्चादपि मुमुक्षुः मोक्तुकामः आसीः अभूः, तर्हि स्वबुद्धया स्वबन्धु बुद्धया बन्धूनां स्वजनानां बुद्धया कृत्वा प्रथमं कि उररीचर्करोषि उररीचक्रिवान् अङ्गीकृतवान् । हे नेमे ! सन्तः उत्तमाः सर्वेऽपि तत्तदेवाद्रियन्ते यत् हरशशिकलान्यायतः निर्वोदु शक्नुवन्ति ।। १६ ॥ हे विभो ! यदि आप बाद में मुनि बनकर मुझे त्यागना चाहते थे तो पहले ही स्वजनों की बुद्धि से मुझको स्वीकार ही क्यों किया था ? सभी सज्जन पुरुष निश्चल बुद्धि वाले होने के कारण 'हर शशिकला न्याय से' उन्हीं-उन्हीं वस्तुओं को स्वीकार करते हैं जिनका निर्वाह वे कर सकते हैं ॥१६॥ सत्रादत्राहृतमसुमतां वृन्दमानन्दसन ज्ञानाभावादपगुणमपि क्लेशनाशादकार्षीः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy