SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ - १.१० जैनमेघदूतम् व्यक्तं भक्तं जनमिममथो सोदयस्यत्तिभाज नो वाचाऽपि प्रसृमरकृप ! च्छेक ! कोऽयं विवेकः ॥१७॥ सत्रादत्रा • हे श्रीनेमे ! त्वम् असुमतां प्राणिनां वृन्दं समूहं क्लेशनाशात् आनन्दसम हर्षगृहम् अकार्षीः । किंभूतम् असुमतां वृन्दम् सत्रात् वनात् अत्र आत्मगृहे आहृतम् आनीतम्, तथा ज्ञानाभावात् विशेषावबोधज्ञानाभावात् अपगुणमपि निर्गुणमपि । अथ पुनः इमं मल्लक्षणं व्यक्तं स्पष्टं भक्तं भक्तिमन्तं जनम् अतिभाजं पीडाभाजं सन्तं वाचाऽपि वचनेनापि नो मोदयस न हर्षयसि । हे प्रसृमरकृप ! हे प्रसरणशीलदय ! हेच्छेक ! हे दक्ष ! अयं को विवेक: ? किं विचारणम् ? ॥ १७ ॥ हे नाथ वन से वध के लिए लाये गये तथा ज्ञानाभाव के कारण गुणरहित पशुओं के भी दुःखों का नाश कर आपने उन्हें आनन्दपूर्ण बना दिया तो स्पष्ट ही अपने भक्त किन्तु पीड़ा-पात्र इस जन को वचनों से ही क्यों नहीं आनन्दित करते हो ? हे दक्ष ! हे दयासिन्धु ! यह कैसा विवेक है ? ||१७|| प्रागुद्वाहं स्वजनजनितेनाप्रहेणानुमेने संचेरेऽन्तर्गुरुपरिजनं पीलुना चोपयन्तुम् । द्वारात्प्रत्यावृतवथ भवान् कूकदस्यापि शावो गर्थ्येतैवं गुणगणनिधे ! नो चतुर्हायणोऽपि ॥ १८ ॥ प्रागुद्वाहं ० हे श्रीनेमे ! प्राक् पूर्वं स्वजनजनितेन लोककृतेन आग्रहेण उद्वाहं विवाहं भवान् अनुमेने अङ्गीकरोति स्म । हे नेमे ! च पुनः भवान् अन्तगुरुपरिजनं पूज्यपरिवारजनमध्ये पीलुना गजेन उपयन्तु परिणेतु सञ्चेरे सञ्चलितवान् । अथ पुनः भवान् कूकदस्यापि द्वारात् प्रत्यावृतत् पश्चाद्वलितः । " सकृतालङ्कृतां कन्यां यो ददाति स कूकदः" इत्युच्यते । हे गुणगणनिधे ! चतुर्हायणोऽपि चतुवार्षिकोऽपि शावः बालकः पूर्वोक्तप्रकारेण नो गध्येंत न विप्रतार्येत ॥१८॥ हे नाथ ! अपने पहले स्वजनों के आग्रह से विवाह को स्वीकार किया और गुरुजनों तथा परिजनों सहित विवाह करने के लिए हाथी से गये भी, फिर श्वसुर के द्वार से लौट आये । हे गुणनिधान ! चार वर्ष के बालक को भी इस तरह वञ्चित नहीं किया जाता जैसे आपने मुझे वञ्चित किया है ||१८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy