SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ १०८ जेनमेघदूतम् हे धीमन् ! जब श्रीनेमि भगवान् शमजन्य सुख रसके पान से पूर्ण होकर कुछ-कुछ आँखें खोलें, तभी तुम उनके चरणकमलों में भ्रमरलीला करते हुए शान्त एवं सौम्य होकर मधुर वचनों से सन्देश कहना ॥१३॥ या स्वीकृत्य प्रथममनघा सर्वसीमन्तिनीनां धुन्योघानामिव सुरधुनीशेन कोटीरिताऽभूत् । खेदक्षाराम्बुनिधिसमिता दुरिताद्य त्वया सा विज्ञप्ति ते कलुषिततरा नेतरेवं विधत्ते ॥१४॥ य स्वीकृत्य • हे श्रीनेमे ! या राजीमतो प्रथमं त्वया स्वीकृत्य सर्वसीमन्तिमोनां सर्वस्त्रीणां मध्ये कोटीरिताऽभूत् मुकुटवदाचरिता बभूव । किंरूपा याअनघा निदूषणा । क इव-सुरघुनी इव, यथा सुरधुनी गङ्गा ईशेन ईश्वरेण स्वीकृत्य धुन्योघानां नदोसमूहानां मध्ये कोटीरिता भवति । हे नेतः ! हे नेमे ! सा राजीमती त्वया भवता दूरिता सति दूरीकृता सति अध ते तव विज्ञप्ति विधत्ते करोति । किंभूता सा-खेदक्षाराम्बुनिधिसमिता खेद एव क्षाराम्बुनिधिः क्षारसमुद्रः तेन सह समिता मिलिता, तथा कलुषिततरा अत्यर्थं कलुषी भूता। सुरधुनी अपि ईश्वरेण दूरिता सती क्षाराम्बुनिधिसमिता कलुषिततरा च भवति ॥१४॥ ___ जो निष्पापा मैं स्वामी द्वारा पहले स्वीकार करने पर उसी प्रकार स्त्रियों की शीर्ष बना दी गई थी जैसे शंकर द्वारा स्वीकृत गङ्गा नदियों में श्रेष्ठ मानी जाती है। हे नेमि ! आज वही मैं राजीमती आप द्वारा दूर हटाई जाने पर शोकरूपी क्षारसमुद्र से मिलकर दुःखी हृदयवाली होकर आपसे इस प्रकार निवेदन कर रही हूँ ॥१४॥ यां क्षैरेयीमिव नवरसां नाथ वीवाहकाले सारस्नेहामपि सुशिशिरां नानहीः पाणिनाऽपि । सा कि कामानलतपनतोऽतीव बाष्पायमाणाऽनन्योच्छिष्टा नवरुचिभूताऽप्यद्य न स्वीक्रियते ॥१५॥ यां औरेयोमिव ० हे नाथ ! त्वं वीवाहकाले यां राजीमती एवंविधीभूता पाणिनाऽपि न अग्रहीः न गृहीतवान् । किंभूतां याम्-नवरसां नवो नूतनो रसशृङ्गारो यस्याः सा ताम्, तथा सारस्नेहामपि सारः उत्कृष्टः स्नेहो यस्याः सा ताम्, तथा सुशिशिराम् अत्यथं शीतलाम् । कामिव-क्षरेयोमिव, यथा कश्चित् पुमान् एवंविधां क्षरेयी परमान्नं पाणिना न गृह्णाति । किरूपा-नवरसां नूतनस्वादाम्, तथा सारस्नेहां सारः उत्कृष्टः स्नेहो घृतं यस्यां सा ताम्, तथा सुशिशिराम् अतिशीतलां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy