SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ तृतीय सर्ग: मामुद्वगं सपदि दधतीमित्यवोचन वयस्या यावत्तावत्करुणमशृणोदेष रावं पशूनाम् ॥४१॥ शान्तं पापं . हे जलधर ! वयस्याः सख्यः मां प्रति यावत् इति अवोचन् इति अजल्पन् । इतीति कि-हे सखि ! राजोमति पापं शान्तं विलयं गतम् । ससिते सशर्करे क्षोरपूरेऽक्षाखण्डान् सुवर्चलखण्डान् त्वं क्षिपसि, इहमङ्गल्यानाम् अवसरो वर्तते । ते तव अमङ्गलम् अश्रेयम् उक्त्वा खलु पूर्यताम् । किंभूता मांसपदि तत्कालम् उद्व गम् उच्चाट दधतीम् । हे मेघ ! तावत् एषः श्रीनेमिः पशूनां करुणं दोनं रावं शब्दम् अभृणोत् शृणोतिस्म ।। ४१ ।। - हे मेघ ! अत्यधिक उद्वेग के कारण घबराई हुई मुझसे जब तक सखियों ने यह कहा कि हे सखि चुप रहो ! तुम शर्करायुक्त दुग्ध में बहेड़ा. डालने की तरह इस मङ्गल की बेला में अमाङ्गलिक बातें मत सोचो 'तभी.. भगवान् श्रीनेमि ने पशुओं का करुण आर्तनाद सुना ॥४१॥ हेतुं तेषामवजिगमिषुः क्रन्दने सादिनाऽथो नाथो नत्वा मुकुलितकरेणेति विज्ञप्यते स्म । एषां कोनैरिव जलनिधिर्नाथ ! नादेयवाहैः शूल्यैः शोभातिशयमयिता गौरवस्ते विवाहे ॥४२॥ हेतु तेषाम् • हे जलघर ! अथ पशूनां करुणरावश्रवणानन्तरं सादिना हस्तिपकेन नाथ: श्रीनेमिः नत्वा नमस्कृत्य मुकुलितकरण योजितकरण सता इति विज्ञप्यते स्म । किंरूपो नाथः-तेषां पशूनां क्रन्दने आक्रन्दनविषये हेतु कारणम् अवजिगमिषुः जिज्ञासुः । इतीति कि हे नाथ ! हे नेमे ! एषां पशूनां कोनैः चित्रफलैः शूल्यैः शूलाकृतैः मांसः ते तव विवाहे गौरवः शोभातिशयं शोभोत्कर्षम् अयिता एण्यति । क इव-जलनिषिः इव, यथा जलनिधिः समुद्रः नादेयवाहैः नदीसम्बन्विभि प्रवाहैः शोभातिशयम् एति ॥ ४२ ॥ पशुओं के चीत्कार का कारण जानने के इच्छुक भगवान् श्रीनेमि से महावत ने हाथ जोड़कर कहा कि हे नाथ विविध प्रकार से पकाये हुए इन पराओं के मांस से आपके विवाह की शोभा उसी प्रकार बढ़ेगी जैसे नदियों के जल से समुद्र की शोभा बढ़ती है ॥४२।। मीलन्नेत्रद्वयमयमदःकृत्य कर्तास्म्यथैत-: .. निश्चित्यैवं समजमिभमानीनयत् सादिनैषाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy