SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् क्व कस्मिन् प्रदेशे, किम विवधामि किं कुर्वन् अस्मि । किंरूपाऽहं-तद्वीचिमालालोलच्चेताः तस्य मोहोदन्वतः वीचिमालाभिः कल्लोलश्रेणीभिः लोलत् लोलीभवत्. चेतयो यस्याः सा, तथा, जाड्यमाप्ता जडताम् आप्ता प्राप्ता, ननु अन्योपि समुद्र जैवातकस्य चन्द्रमसो निशमने विलोकने एधते, इति श्लेषलेशः ॥३९॥ उस खिड़की से उन आयुष्मान् श्रीनेमि का दर्शन करते हुए मुझमें मोहसमुद्र उमड़ पड़ा, उस समुद्र की तरङ्ग मालाओं से चञ्चल चित्त वाली मैं जड़ीभूत होकर क्षण भर के लिए जड़ीभूत हो गई तथा मैं कौन हूँ? वह कौन है ? मैं क्या कर रही हूँ इत्यादि कुछ भी न जान सकी ॥३९।। क्वायं देवस्त्रिभुवनपतिर्मय॑कोटः क्व चैषा यद्यप्या निलयवलज नो तथापि प्रतीये । इत्यूहे मे स्फुरदपि तदा लोचनं भानवीयं भाग्याभावेऽमुकुलयदहो ! कामराजीवराजीः ॥४०॥ . क्वायं देव • हे जलघर ! तदा तस्मिन् धोनेमिविलोकनागमप्रस्तावे मे मम भानवीयं दक्षिणं लोचनं स्फुरदपि भाग्याभावे सति अभाग्ये सति अहो इत्याश्चर्ये । कामराजीवराजीः कामा एव विवाहलक्षणाभिलाषा एव राजीवानां कमलानां राज्यः श्रेणयः कामराजीवराज्यः ताः अमुकुलयत् अमुकुलो चकार सङ्कोचीकृतवान् इत्यर्थः अत्र भानोरिदं भानवीयं सूर्यसम्बन्धिनां लोचनं दर्शनं राजीवराजी न मुकुलयति इत्याश्चर्यम् । क्वसति--इति ऊहे विचारे स्फुरति सति । इतीति कि-अयं त्रिभुवनपतिः देवः श्रीनेमिः क्व च पुनः मयंकोटः एषा अहं क्व । क्व शन्दे महदन्तरो वर्तते । यद्यपि अयं भगवान् निलयवलजं मन्दिरतोडकम् आर्थात् आगतः तथापि अहं नो प्रतीये प्रत्ययं न करोमि । अहं भगवान् मां परिणेष्यत्येव निश्चितं न करोमि इत्यर्थः ॥४०॥ हे मेघ ! कहाँ तो त्रिभुवनपति श्रीनेमि और कहाँ तुच्छ जीव मैं ? फिर भी श्रीनेमिनाथ विवाह हेतू मेरे द्वार तक आ पहुँचे। पर दक्षिण नेत्र ने फड़ककर मेरे भाग्याभाव को बताते हुए मेरे काम से युक्त मनोरथ रूपी कमल समूहों को संकुचित बना दिया अर्थात् इनसे मेरा विवाह होगा या नहीं ? ऐसो आशंका मन में उत्पन्न हो गई ॥४०॥ शान्तं पापं ! क्षिपसि ससिते क्षीरपूरेऽक्षखण्डान् मङ्गल्यानामवसर इहामङ्गलं ते खलूक्त्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy