SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ तृतीय सर्ग . पीछे-पोछे चल रही थीं। पैदलसेना हाथ में खुली तलवार को ऊपर किये हए नेमिनाथ के बगल से चल रही थी यह सब ऐसा लग रहा था कि स्वभाव से ही विरक्त नेमि लौट न जाएँ इसी डर से वे लोग उन्हें घेर कर चल रहे थे ॥ ३४ ॥ मामुद्वोढुं सृतिमुपयतः पत्युराद्योतनोत्करातोद्यौघध्वनिनिशमनादेव वाजं भजद्भिः । पौरैौराननरुचिभरहूतिकर्मान्तरेणैतव्यं नेवाप्यधिकरुचिकैरित्युपादिश्यतेव ॥३५॥ मामुद्रो • हे मेघ ! उत्प्रेक्ष्यते-पोरैः नागरिकै; इति उपादिश्यतेव इति आलोच्यतेव । इतीति किं--भो भो जनाः! अधिकरुचिकैरपि अधिका रुचि: अवलोकनेच्छ येषां ते तैः अधिकरुचिकैरपि जनैः हृतिकर्मान्तरेण आकारणं विना न एतव्यं न गन्तव्यं । किभूतैः पौरः--पत्युः श्रीनेमेः आद्योतनोत्करपि आद्योतमम् अवलोकनं तस्मिन् उत्कः उत्सकैरपि । किंभूतस्य पत्युः-मां राजीमती उद्वो परिणयितुं सूति मार्गम् उपयतः गच्छतः । पुनः किंरूपैः पौरैः-आतोद्यौषध्वनिनिशमनात् एव वदित्रशब्दश्रवणात् एव वाजं वेगं भजद्धिः तथा गौरेषु आननेषु मुखेषु रुचिभरः कान्तिसमूहो येषां ते तैः ॥३५॥ ___ मेरा पाणिग्रहण करने के लिए आते हुए मेरे भावी पति श्री नेमिनाथ को देखने के लिए उत्सुक, श्रीमुखवाले, गौराङ्गपुरवासी, वाद्ययन्त्रों की ध्वनि को सुनकर देखने के लिए यह सोचकर नहीं जा रहे थे कि आमन्त्रण न होने कारण देखने जाना उचित नहीं होगा ।। ३५ ॥ यावन्नान्दीरवमशृणवं स्नातभुक्तानुलिप्ता क्लुप्ताकल्पा स्तनितमिव ते केकिनी प्रोच्चकर्णम् । तावद्भातविधुमिव विभुतं चकोरी दिवृक्षुश्चक्षुःक्षेपं सुमशरशराभ्याहतेवाकुलाऽऽसम् ॥३६॥ यावन्नान्दी • हे जीमूत ! अहं राजीमती प्रोच्चकर्ण टहरितकर्णं यथा स्यात् तथा यावत् नान्दीरवं द्वादशतूर्यनिर्घोषम् अशृणवं शृणोमि स्म । केव-केकिनी इव, यथा के किनी मयूरी प्रोच्चकणं यथा स्यात् तथा स्तनितं गरिवं शृणोति । किरूपाऽहं--स्नातभुक्तानुलिप्ता स्नाता च भुक्ता च अनुलिप्ता स्नातभुक्तानुलिप्ता, तथा क्लुप्ताकल्पा क्लुप्तो रचितः आकल्पः शृङ्गारो ययासा । हे भ्रातः ! हे मेघ ! तावत् चक्षुःक्षेपं चक्षुः क्षिप्त्वा तं विभु श्रीनेमिनं विवृक्षुः सति विलोकयितुम् इच्छुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy