SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् शीतज्योतिः ससकलकल: पुण्डरीकापदेशात् . गावो वालव्यजननिभतश्चन्द्रिका चेलदम्भात् । तारा मुक्तामणिगणमिषान्निनिमेषं पिबद्धिदेवं सेवास्थित इति तदाऽतर्कि नैशः प्रदेशः ॥३३॥ शीतज्योतिः ० हे जलघर ! निनिमेषं पिबद्भिः अत्यर्थ विलोकमानः पुरुषः तवा तस्मिन् प्रस्तावे नैशः निशासम्बन्धीप्रदेश इति अमुना प्रकारेण देवं श्रोनेमिनं प्रति सेवास्थित इव सेवाकृते स्थित इव अकि विचारितः । इतोति किं--पुण्डरीकापवेशात् पुण्डरीकस्य श्वेतछत्रस्य अपदेशात् मिषात् ससकलकल: सकल कलासहितः शीतज्योतिः चन्द्रमाः, वालम्यजननिभतः चामरव्याजात् गाव: किरणाः चेलदम्भात् वस्त्रबलातचन्द्रिका चन्द्रज्योत्स्ना, मुक्तामणिगमिषात् तारा मुक्का. फलसमूह निभात् ताराः ॥ ३३ ॥ उस समय रात्रि का वातावरण ऐसा लग रहा था मानो छत्र के व्याज से सम्पूर्ण कलाओं के साथ चन्द्रमा, चामर के व्याज से किरण, वस्त्र के व्याज से चन्द्रिका, मणियों के व्याज से तारागण ये सभो अपलक दृष्टि से देखते हुए भगवान् श्री नेमि को सेवा में तत्पर हैं ।।३३।। अग्रेऽभूवन् करिहरिरथारूढवृष्णिप्र वीरा नानायानाधिगतगतयो वीरपत्न्यश्च । उत्कोशासिपहरणभतः पत्तयः पार्श्वदेशे प्रत्यावृत्तेः प्रकृतिविरतस्यास्य भीत्येव मार्गात् ॥३४॥ - अनेऽभूवन् • हे पयोद ! करिहरिरयाख्ढवृष्णिप्रवोराः गजाश्व रथारूढयादवप्रवीराः अस्य श्रीनेमेः अग्रेऽभूवन आसन् च पुनः बोरपल्यः यादवदाराः अस्य धीनेमे पश्चात् अभूवन् । किंभूताः वीरपत्न्यः-नानायानाधिगतगतयः नानाप्रकारैः यानः सुखासनादिभिः अधिगताः प्राप्ताः गतयो याभिः ताः। हे मेघ ! पत्तयः पदातयः अस्य भगवतः पाचवेशे उभयोः पार्श्वयोः अभवन् । किंलक्षणाः पत्तयः-उत्कोशासिपहरणभृतः उत्कोशान् कोशात्प्रतीकारान्निःकासितान् असिप्रहरणात् खड्गास्त्राणि बिभ्रतीति उत्कोशासिपहरणभृतः । केन कारणेनउत्प्रेक्ष्यते-अस्य श्रीनेमेः मार्गात् प्रत्यावृत्तेः पश्चादचलनस्य भीत्येव भीत्या इव अभूवन् । किरूपस्य अस्य-प्रकृतिविरतस्य स्वभावेन विरक्तचित्तस्य ।।३४।। हे मेघ ! हाथी, घोड़े, रथ पर सवार यादव वीर श्री नेमि के आगेआगे चल रहे थे, नाना प्रकार के वाहनों पर सवार यादवों की स्त्रियाँ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy