SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ७९ तृतीय सर्ग: आस्यं मुखं दुःखात् वरविकसिताम्भोजयन् ईषत् विकसितकमलम् इव कुर्वन् । कि 'विशिष्टम् आस्यं-लसितदशनाभोशुकिञ्जल्ककान्तं लसिताः स्फुरिताः ये दशनानां दन्तानाम् अभीशवः किरणाः ते एव किञ्जल्कानि केसराणि तैः कान्तम्, इतीति कि हे बन्धो ! हे कृष्ण ! हे यादवाः ! अहं वो युष्माकं सम्मतं विधास्ये अभीष्टं करिष्ये ॥ २१ ॥ बार बार आँखों को खोलते एवं बन्द करते हुए मन में कुछ सोचकर दन्तकिरणरूपी पराग से युक्त अपने मुख को अधखिले कमल की तरह बनाकर मधर वाणी से श्री नेमि ने कहा कि हे कृष्ण ! हे यादवों ! मैं आप लोगों के अभीष्ट को पूर्ण करूँगा। अर्थात् अन्य लोगों के प्रस्ताव को स्वीकार करूँगा ॥ २१ ॥ एतद्वर्णश्रवणमुदितः श्रीपतिः प्रोत्पताकादण्डै दादिव सपुलका तत्पटान्तः प्रनृत्ताम् । वर्णाभिः सरणिनिहितैः क्लुप्तपीनाङ्गरागां मुक्तालेख्यैः स्फुरतिहसितां द्वारिकामभ्यगच्छत् ॥२२॥ एतद्वर्णश्रवण • हे जलधर ! श्रीपतिः कृष्णः द्वारिकाम् अभ्यगच्छत् प्रतिजगाम । किं रूपः श्रीपतिः-एतद्वर्णश्रवणमुदितः सम्मतं विधास्ये इत्यक्षरश्रवणात् हर्षितः। किंरूपां द्वारिकां-उत्प्रेक्ष्यते-प्रोत्पताकादण्डः प्रकृष्टा उत् ऊर्ध्वा पताका येषु एवंविधैः दण्डः कृत्वा हादात् प्रमोदात् सपुलकाम् इव सरोमाञ्चाम् इव । पुनः किरूपां-तत्पटान्तः तेषां दण्डानां पटान्तैः वस्त्राञ्चलः प्रनुत्ताम् इव । पुनः किरूपां-सरणिनिहितैः मार्गन्यस्तैः वर्णोभिः कुकुमजलैः क्लुप्तपोना. रागां क्लुप्तः रचितः पीनः अङ्गरागः अङ्गविलेपनं यस्याः सा तां तथा मुक्ता. लेख्यः मुक्ताफलचित्रः स्वस्तिकपूरणादिभिः स्फुरितहसितां स्फुरितं हसितं हास्यं यस्याः सा तां । अन्याऽपि स्त्री प्रियागमने एवंविधा भवति सपुलका प्रनुत्ता तथा कुकुमैः क्लुप्तपीनाङ्गरागा स्फुरितहसिता च ॥ २२ ॥ ___ "आप लोगों के अभीष्ट को पूर्ण करूँगा" श्रीनेमि के इन वचनों को सुनकर श्रीकृष्ण अपनी उस द्वारिका नगरी को गये जो पताकादण्डों में फहराती हुई ध्वजा से प्रसन्नता पूर्वक नृत्य कर रही थी तथा मार्ग में गिरे कुङ्कमजलों से अङ्गराग की रचनावली एवं मोतियों की चित्रावलो से हास्य प्रकट करने वाली लग रही थी ।। २२ ॥ दुग्धं स्निग्ध समयतु सिता रोहिणी पार्वणेन्दु हैमो मुद्रा मणिमुरुणि कल्पवल्ली सुमेरुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy