SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ • ७८ जैनमेघदूतम् : अस्वीकार करने के कारण दुखित हुए माता पिता को आप यदि पुनः ' प्रसन्न कर देते हैं तो इसमें क्या दोष है ? ॥१९॥ ध्येयश्रेयः प्रणव इव यद्यद्विधेयोरसं यत् दुःसा चाभिदधति विदः प्राणितव्यव्ययेऽपि । ओमित्युक्त्याऽप्यखिलतनुमन्मोदनं तद्विधातुं कि कौसीचं विदुर तव तद्वर्तिनोऽन्येऽप्यवोचन् ॥२०॥ ध्येयधेयः० हे मेघ ! तद्वतिनः तत्प्रदेशवासिनः अन्येऽपि लोकाः इति अवो. चन्, इतीति कि-हे विदुर ! हे विचक्षण! श्रीनेमे यत् अखिलतनुमन्मोदनं समस्तप्राणिहर्षणं प्रणव इव ॐकार इव ध्येयश्रेयः ध्येयानां ध्येयवस्तूनां मध्ये श्रेयः उत्कृष्टं वर्तते च पुनः यत् अखिलतनुमन्मोदनं विधेयोरसं विधेयानां कर्त. व्यानां मध्ये उरसं गरिष्ठ वत्तंते । अन्यत् विदो विद्वांसो यत् अखिलतनुमन्मोदनं प्राणितव्यव्ययेऽपि प्राणत्यागेऽपि दुःसाधं सापयितुम् अशक्यम् अभिदधति कथयन्ति । हे विदुर ! हे विचक्षण ! तव ॐ इति उक्त्यापि एवमस्तु इति वचनेनापि तत् अखिलतनुमन्मोदनं विधातुकतुं कि कौसीचं किम् आलस्यम् ॥२०॥ वहाँ पर उपस्थित अन्य लोगों ने भी कहा--"प्राणिमात्र को सुखो करना" यह उत्तम कृत्य ओंकार की तरह समस्त विचारों एवं कर्मों में श्रेष्ठ है तथा विद्वान् लोग प्राणत्याग करके भी जिसे दुःसाध्य मानते हैं अर्थात् उपरोक्त कर्म के आगे प्राण को भी तुच्छ समझते हैं। हे विदुर ! (विद्वान्) सकलजनहषणरूपी लक्ष्य को केवल हाँ करके प्राप्त करने में आप आलस्य क्यों करते हैं ? अर्थात् शादी के प्रस्ताव को स्वीकार कर सभी को प्रसन्न करें॥२०॥ नेताऽप्यन्तर्मनसमसकृन्मीलितोन्मोलिताक्षः किञ्चिध्यावा लसितदशनाभीशुकिञ्जल्ककान्तम् । दुःखादास्यं दरविकसिताम्भोजयन्नाबभाषे माधुर्याधःकृतमधुसुधं सम्मतं वो विधास्ये ॥ २१ ॥ नेताऽप्यन्तः • हे जलघर ! नेताऽपि श्रीनेमिरपि माधुर्याधःकृतमधुसुधं मधुरिमानिकृतमधु अमृतं यथा स्यात् तथा आवभाषे इति उवाच । कि कृत्वा-अन्तर्मनसं मनोमध्ये किञ्चिद्ध्यात्वा । किं लक्षणो नेता-असकृत् वारं वारं मीलितोन्मीलिताक्ष: मीलिते मुकुलीकृते विकस्वरीकृत अक्षिणी नेत्रे येन सः । किं कुर्वन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy