SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ७७.. तृतीय सर्ग. प्रष्ठस्तेषामपि बत ! कुतोऽतद्विलोपेऽसि दत्सेऽनन्वग्भूय स्वजनमनसामेवमाभीलकोलाः ॥१८॥ बाहो धृत्वा० हे मेघ ! प्रियमधुमुखा अपि बलभद्रप्रमुखा अपि यादवाः इति अभाषन्त इति अवोचन्त । किं कृत्वा-बाहौ धृत्वा अर्थात् तं नेमिं इतीति किंहे बन्धो ! हे नेमे ! सन्तः उत्तमाः प्रायः स्वभावेन परहितकृतः सन्तः अन्योपकारकारिणः सन्तः स्वमर्थ न आद्रियन्ते न अङ्गीकुर्वन्ति । हे श्रीनेमे ! त्वं तेषां सतां मध्ये प्रष्ठोऽपि मुख्योऽपि बत इति वितके अतद्विलोपेऽपि तस्य स्वार्थस्य विलोपः तद्विलोपः, न तद्विलोपः अतद्विलोपः, तस्मिन् अतद्विलोपेऽपि स्वार्थलोपाभावेऽपि सति कुतः कारणात् अन्वग्भूय पराङ मुखीभूय एवम् अमुना पाणिग्रहणानङ्गीकाररूपेण प्रकारेण स्वजन मनसाम् आभीलकीलाः आभीलस्य दुःखस्य कीलाः ज्वालाः। वत्से दातुम इच्छसि ॥१८॥ बलभद्र आदि यादवों ने भी श्री नेमिनाथ के हाथों को पकड़कर कहा कि हे मित्र ! प्रायः सज्जन लोग परोपकार के आगे अपने स्वार्थ की परवाह नहीं करते । आप तो उन सज्जनों में श्रेष्ठ होते हुए भी उस स्वार्थ (मोक्ष) की हानि न होने पर भी इस पाणिग्रहण के प्रस्ताव से विमुख हो इन स्वजनों के हृदय में दुख को ज्वाला भड़का रहे हैं ॥१८॥ तीर्थेष्वन्येष्वमितविमतिर्दृश्यते दर्शनानां सर्वेषां तु स्फुरति पितरौ तीर्थमत्यन्तमान्यम् । तौ ताम्यन्तौ त्वदनुपयमान्मोदयस्यद्य चेत्तत् को दोषः स्यावितरवनिता अप्यवोचन्त चेति ॥१९॥ तीर्थेष्वन्ये० हे मेघ ! च पुनः इतरवनिता अपि विष्णुभार्यातोऽपरा अपि स्त्रियः इति अवोचन्त, इतीति किं हे नेमे ! सर्वेषां वर्शनानाम् अन्येषु मातृपितव्यतिरिक्तेषु तीर्थेषु अमितविमतिः अमानविसंवादो दृश्यते। तु पुनः सर्वेषां दर्शनानां पितरो अत्यन्तमान्य तीर्थ स्फुरति उच्छम्भते चेत् । यदि तौ सर्वदर्शनतीर्थरूपी पितरी त्वदनुपयमात् तव विवाहस्य अकरणात् ताम्यन्तो खिद्यन्तौ । अद्य हे श्रीनेमे ! त्वं मोदयसि हर्षयसि, तत् को दोषः स्यात् को दोषो भवति ॥१९॥ ___ अन्य स्त्रियों ने भी कहा कि दर्शनों में आप तीर्थो (किसके कौन मान्य हैं) के मानने में बहुत ही वैमत्य है पर माता पिता रूपी तीर्थ सभी, की दृष्टि में महनीय है पूज्य है अतः आपके द्वारा विवाह प्रस्ताव को Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy