SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् मौलिमाणिक्यमाला मस्तकस्था रत्नश्रेणिः तस्या या बालांशुश्रीः बालकिरणश्रीः तस्याः शरणम् आधारो यो तौ। एवं विषयोः तयोः किंलक्षणाः एताःअन्योऽन्यस्यां परस्परं मत्स्यण्डीयुक्त्रिकटुगुटिकाकल्पं खण्ड्वायुवित्रगट गोलिकातुल्यम् इति पूर्वोक्तप्रकारेण उक्तवत्यः भाषितम्यः । पुनः कीदृशाः-सरसरसनाः सरसारसना यासां ताः तथा उत्केतुरागाः उत् ऊर्वीकृतः केतुवत् ध्वजवत् रागो याभिः ताः ॥१६॥ अत्यन्त अनुरागपूर्वक परस्पर शर्करायुक्त त्रिकटु (पिप्पली, सोंठ, मिर्च) की तरह श्रीनेमि से खट्टी-मीठो बातें करती हुई श्री कृष्ण की पत्नियाँ प्रेमाधिक्य के कारण श्रोनेमि के चरणों में इसप्रकार झुकी कि उनके सिर की मणियों की मालाएं पृथ्वी पर आकर (सटकर) अपनी बालकिरणों से श्रोनेमि के चरणों को शोभित करने लगीं ॥१६॥ सर्वानन्यानपि ननु सुखाकुर्वतः प्रीतितन्तुस्यूतस्वान्ताः प्रणयविनयाधानदैन्यं प्रपन्नाः । दुःखाकतुं तव समुचिता न प्रजावत्य एता राजोविन्यो दिनकृत इवावोचदित्यच्युतोऽपि ॥१७॥ सर्वानन्यानपि० हे जलघर ! अच्युतोऽपि वावो वाऽपि इति अवोचत् । इतीति किहे बान्धव ! एताः प्रजावत्यः भ्रातृजायाः तव दु:खाकतु दुःखिनीकर्तुं न समुचिताः न योग्याः। कस्येव--दिनकृत इव यथा दिन कृतः सूर्यस्य राजीविन्यः कमलिन्यः दुखाकतुं न योग्याः। किंलक्षणस्य तव--अन्यान् अपरान् सर्वान् अपि जन्तून् ननु निश्चितं सुखाकुर्वतः सुखिनः कुर्वतः । किं विशिष्टाः एताः-प्रीतितन्तुस्यूतस्वान्ताः प्रीतितन्तुना स्यूतानि प्रोतानि स्वान्तानि चित्तानि यासां ताः, प्रोतिप्रतिबद्धचित्ता इत्यर्थः तथा प्रणयविनयाधानदैन्यं प्रपन्नाः प्रणयतः स्नेहतो विनयाधानेन विनयधरणेन दैन्यं दीनतां प्रपन्नाः प्राप्ताः ॥१७॥ श्रीकृष्ण ने कहा-प्राणिमात्र को सुख देने वाले आप प्रेमपूर्ण हृदयवाली, स्नेह के कारण विनय करने वाली इन प्रजावती (भाभियों) को दुःखित न करें जैसे सूर्य कमलिनियों को दुखी नहीं करता अर्थात् आप इनकी बात मानकर प्राणिग्रहण के प्रस्ताव को स्वीकार कर लें ।।१७।। बाहौ धृत्वा प्रियमधुमुखा अप्यभाषन्त बन्धो ! सन्तः प्रायः परहितकृते नाद्रियन्ते स्वमर्थम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy