SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् वीचिप्रचलनलिनीनायिकाः कल्लोलचपलापद्मिनी नद्यः साधु मनोज्ञ यथा भवति तथा अनृत्यन् नृत्यं अकुर्वन् । हे मेघ ! मधुकरकुलं: अतिरिक्तं अधिकं श्रोत्रापेयं श्रोत्रः कणैः आपेयं अत्यन्ताकर्ण्यनयोग्यं गीयतेस्म ॥ ४४ ॥ ६२ श्रीकृष्ण की पत्नियों से घिरे हुए भगवान् श्रीनेमि ऐसे लग रहे थे मानो नवरसों से युक्त नाटक कर रहे हैं। जिसमें उन रमणियों द्वारा उछाले गये जलसे उत्पन्न ध्वनि ही मृदङ्ग की ध्वनि थी लहरों के झोकों से हिलती हुई कमलिनी ही अच्छी प्रकार से नृन्य करने वाली नर्तकी थी एवं भ्रमरों का गुञ्जार ही कानों को प्रिय लगने वाला उस नाट्यका गीत था ॥ ४४ ॥ पूरं पूरं सुरभिसलिलेः स्वर्णशृङ्गाणि रङ्गात् सारङ्गाक्ष्यः स्मितकृतममुं सर्वतोऽप्यभ्यषिञ्चन् । धारा धाराधर ! सरलगास्ताश्च वारामपाराः स्मारादोऽङ्गप्रसृमरशरासारसारा विरेजुः ॥ ४५ ॥ पूरं पूरं सुरभि० हे मेघ ! सारङ्गाक्ष्यः यदुपत्न्यः अयु श्रीनेमि सर्वतोऽपि समन्ततः अभ्यषिञ्चन् अवर्षन् । किं कृत्वारङ्गात् सुरभिसलिलेः स्वर्णशृङ्गाणि पूरं पूरं पूरयित्वा । किंरूपं अमुं - स्मितकृतं स्मितं हास्यं करोतीति स्मितकृतम् । हे धाराधर हे जलघर व पुनः तां वारां पानीयानां धारा: स्मारावोऽङ्गप्रसृमरशरासारसारा विरेजुः स्मरस्य इमे स्मराः अमुष्य श्रीनेमेः अङ्ग अदोङ्ग प्रति प्रसृमराः प्रसरणशीलाः शरासासारवत् बाणाः वेगवती दृष्टिः इव साराः प्रधानाः शुशुभुः । किंभूताः धाराः - सरलगा : अकुटिलगामिन्यः तथा अपाराः पाररहिताः बहवः इत्यर्थः ।। ४५ ।। सारङ्गाक्षी उन रमणियों ने अपनी अपनी स्वर्णिम पिचकारियों को सुरभित जलों के रङ्गों से भर कर मुस्कुराते हुए उन भगवान् श्रीनेमि को सराबोर कर दिया । मेघ ! सीधी जाती हुई जल की वे अपार धाराएं भगवान् श्रोनेमि के अङ्गों की ओर चलाए गये काम के वाणों की वृष्टि सी शोभित हो रही थीं ॥ ४५ ॥ नित्योन्निद्र पुरुपरिमलं राजतेजोविराजि स्पष्टश्रीकं वदनकमल देव ! ते सेवतेऽदः । स्थानभ्रष्टं जितमिति वदन्त्येव कर्णावतंसीचक्रे काचिद्दशशतदल लीलयोल्लय तस्य ॥ ४६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy