SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् स्थायं स्थायं सलिलनिलये तीवतापोपशान्त्य शौरिमग्नोऽपि हि रतिरसे दीर्घिकायां ममज्ज ॥४१॥ नाडौं क्वापि ० हे मेघ ! शौरिः कृष्णो हि निश्चितं रतिरसे क्रीडारसे मग्नोऽपि वोधिकार्यां ममन्ज मग्नवान सस्ती इत्यर्थः। किमर्थ--तीव्रतापोपशान्त्य दुःतापोपशमनार्थ क्वापि सलिलनिलये जलस्थाने नाडी एकघटिकां स्थायं स्थायं स्थित्वा स्थित्वा, क्वचित् द्वित्राः घटिकाः स्थायं स्थायं, क्वचित् एकयामं प्रहरं स्थायं स्थायं, च पुनः द्विवान् यामान् स्थायं स्थायं, क्वचिदपि विनं एकदिवसं स्थायं स्थायं, च पुनः पक्षिणं स्थायं पक्षितुल्याभ्यां वेष्टितो यो दिवसः सः पक्षी तं पक्षिणं, क्वचित् गर्भकं रजनीद्वन्द्वं स्थायं स्थायं ॥४१॥ ____ श्रीकृष्ण प्रेमरस में मग्न होते हुए भी अपने तीव्र ताप को शान्त करने हेतु उन जल स्थानों में कहीं एक घड़ी, कहीं अनेक घड़ी, कहीं एक पहर, कहीं दो तीन पहर, कहीं पर एक दिन, कहीं पर एक पक्षी, (दो दिन और एक रात्रि ) और कहीं दोरात्रि पर्यन्त रुक कर उन दीपिकाओं में मज्जन किया ॥४१॥ तस्यां श्रोणिद्वयसपयसि स्मेरपङ्करहायां रत्नश्रेणीखचितनिचितस्वर्णसोपानकायाम् । हर्षात् खेलन सह सहचरीरत्नवारेण तारा चक्रेणेवाभ्रमदुडुपतिमरुमन्वेष नेमिम् ॥४२॥ तस्यां श्रोणि ० हे जलद ! एषः कृष्णः सहचरीरत्नवारेण सह स्त्रीरत्नसमूहेन सह नेमि अनु श्रीनेमिनाथं परितः अभ्रमत् बभ्राम । एषः किं कुर्वन्-तस्यां वापिकायां हर्षात् खेलन् क्रीडन् । किंरूपायां तस्यां--श्रीणिद्वयसपयसि श्रोणिद्वयसं कटीतटप्रमाणं पयो जलं यस्यां सा तस्यां तथा स्मेरपङ्कलहायां विकश्वरकमलायां तथा रत्नश्रेणीखचितनिचितस्वर्णसोपानकायां रत्नानां श्रेण्या खचितानि जटितानि निचितानि दृढानि स्वर्णस्य सोपानकानि चरणनिवेशस्थानानि यस्या सा तस्यां । क इव--उडपतिः इव, यथा उडुपतिः चन्द्रमा ताराचक्रेण सह मेरुं अनुभ्रमति ॥४२॥ कटि भाग पर्यन्त जलवाली, खिले कमलों वाली, रत्नजटित दृढ़ स्वर्ण सीढियों वाली उस दीधिका 'बावलो' में श्रेष्ठ सुन्दरी समूह के साथ हर्ष से खेलते हुए श्री नेमि का श्रीकृष्ण ने उसी प्रकार एक चक्कर लगाया जैसे चन्द्रमा तारा समूह के साथ मेरु का चक्कर लगा रहा हो ॥४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy