SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ द्वितीय सर्ग . तनुमतः प्राणिनः प्रीणयन्ती अपि आनन्दयत्यपि प्रतिदिनं प्रत्यहं ज्यानि हानि अगात् प्राप्ता। यः कोऽपि परसन्तापितान् जीवान् प्रीणाति स किल हानि न प्राप्नोति एषा तु हानि प्राप्ता तदाश्चर्य ॥ ३० ॥ यह तो ठीक ही है कि सर्वोत्कृष्ट दिशा अर्थात् उत्तर दिशा की ओर जाते हुए सूर्य का प्रताप तो और अधिक बढ़ा, परन्तु आश्चर्य तो यह है कि धूप में आतप्त मनुष्यों को अपने शीतल वायु से आनन्दित करने वाली रात्रि प्रति दिन क्षीण होने लगी, अर्थात् गर्मी में सूर्य का प्रताप (गर्मी) बढ़ने लगा और शीतलता दायिनी रात्रि छोटी होने लगी। जो दूसरों को सुख दे उसे तो बढ़ना चाहिए परन्तु रात्रि सुख देते हुए भी घटने लगी ।। ३० ॥ वृद्धि भेजे दिवसमनिशं स्वप्रतापेन सत्रा शीतत्वेनापि च तलिनतां वासतेयी विवेश । नैतन्नोद्यं विमलरुचयः प्रायशो हि श्वयन्ति क्षीयन्ते चाभ्यधिगततमः स्तोमभावाः स्वभावात् ॥३१॥ वृद्धि भेजे ० हे जीमूत यत् दिवसपतिः कर्तृपदं स्वप्रतापेन सत्रा साधु अनिशं निरन्तरं वृद्धि भेजे आश्रितवान् अपि च पुनः यत् वासतेयो रात्रिः शीतत्वेन सत्रा सह तलिनता कृशतां विवेश आश्रिता । एतत् न नोद्यं न आश्चर्य हि यस्मात्कारणात् विमलरु चयः पदार्थाः प्रायशः स्वभावेनैव श्वयन्ति वर्धन्ति' च पुनः अभ्यधिगततमःस्तोमभावाः पदार्याः स्वभावात् क्षीयन्ते क्षयंप्राप्नुवन्ति अभ्यधिगतसामस्त्येन प्राप्तः तमः स्तोमसमूहो यः तैः अभ्यधिगततमःस्तोमाः अभ्यधिगततमः स्तोमाश्च ते भावा: पदार्थाश्च अभ्यधिगततमःस्तोमभावाः अयमत्रभावः । ये किल विमलरुचयो भवन्ति ते वर्धन्ति ततो दिवसं विमलरुचित्वात् वृद्धं ग्रीष्मे दिनवृद्धित्वात् ये च किल आश्रित तमःस्तोमा भवन्ति ते क्षीयन्ते ततो रात्रिराश्रित तमःस्तोमत्वात् क्षयं गता ग्रीष्मरात्र हीनत्वादिति ॥ ३१ ॥ दिन निरन्तर अपने प्रताप के साथ बढ़ता रहा पर रात्रि अपनी शीतलता के कारण घटती हो गई तो इसमें आश्चर्य की कोई बात नहीं क्योंकि निर्मल स्वभाव वाले लोग प्रायः उन्नति करते हैं और मलिन स्वभाव वाले क्षीणता को प्राप्त होते हैं ।। ३१ ॥ १. वृधु वर्धने धातु के आत्मने पद होने से वर्धन्ते प्रयोग होना चाहिए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy