SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् तब उसकी सखी ने अरे क्या हो गया ? यह कहते हुए चन्दन के जल से सींच सींच कर उसे उसी तरह जगाया जैसे कुमार्ग में प्रवृत्त शिष्य को गुरु अपने उपदेशों से सचेत करता है ॥ २५ ॥ अर्धोक्तायाः स्वचरितततेः स्वप्नवत्साऽथ सद्यः संजानत्यप्यनवहितधीयुष्टसुप्तोत्थितेव । संपश्यन्ती विरहविवशा शून्यमाशाः कदाशापाशामुक्ता मुविरमुदितं पर्यभाषिष्ट भूयः ॥२६॥ अर्धोक्तायाः ० अथ मूर्छागमनानन्तरं सा राजीमती सद्यः तत्कालं उदितं उदयं प्राप्तं मुदिरं मेघं भूयः पुनरपि पर्यभाषिष्ट प्रत्युवाच । किरूपा साअर्डोक्तायाः अर्द्धकथितायाः स्वचरिततते: निजचरित्रश्रेण्याः स्वप्नवत् संजानती संस्मरन्ती अपि अत्र अझैक्तं स्वचरिततति संजानतीति ज्ञातव्यं यतः 'स्मत्यर्थकर्मणीति' सूत्रेण षष्ठी। पुनः किंरूपा-अनवहिता असावधाना षोः बुद्धिः यस्याः सा। पुनः कीदृशी, उत्प्रेक्ष्यते-व्युष्टसुप्तोत्थितेव व्युष्टे विभाते सुप्तोत्थितेव । पुनः किंरूपा-विरहविवशा वियोगविह्वलासती शून्यं यथा भवति तथा माशादिशः संपश्यन्तो विलोकयन्ती । पुनः कीदृशो--कदाशापाशामुक्ता कुत्सिता आशा कदाशा एव पाशः कदापाशस्तेन आमुक्ता बद्धा ॥ २६ ॥ इसके बाद प्रातःकाल सोकर उठी हुई सो, असावधान बुद्धि वाली विरह से व्याकुल कुत्सित आशा बन्धन से बंधी हुई तथा सभी दिशाओं को शून्य सी देखतो हुई वह राजीमतो अपनी आधी कही हुई कथा का स्मरण करती हुई मेघ से पुनः बोली ॥ २६ ॥ हंहो ! मोहस्खलितवचनां मेघ ! मा मामुपेक्षापात्रं कार्पोर्न हि यदधरेवास्म्यनभ्याशमित्यां । दुःस्थावस्थां विधिविलसितः प्रापिता या विशेषात् श्रोतव्याऽसौ तव मम कथा विश्वविश्वोपकर्तुः ॥२७॥ हहो ! मोह • हंहो इत्यामन्त्रणे, हे मेघ त्वं मां उपेक्षापात्रं अवगुणानांभाजनं मा कार्षीः मा कृथाः । किरूपा मां--मोहस्खलितवचनां मोहेन मूच्र्छया स्खलितवचनं यस्याः सा तां यद्यस्मात्कारणात् अहं हि निश्चितं अपरा इव हीनवादिनी इव अनभ्यामित्या समीपोपवेशनयोग्या नौस्मिन्वात्तं । हे मेघ तव त्वया असो प्रारब्धा मम कथा विशेषात् श्रोतव्या आकर्णनीयाः। किंलक्षणायाः-मम विधि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy