SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ द्वितीय सगं धन्या मन्ये जलधर ! हरेरेव भार्याः स याभिदृष्टो दृग्भिः परिजनमनश्छन्दवृत्त्यापि खेलन् । कस्माज्जज्ञे पुनरियमहं मन्दभाग्या स्त्रिचेलो या तस्यैवं स्मरणमपि हा ! मूर्छनाप्त्या लवे न ॥२४॥ धन्या मन्ये ० हे जलधर हरेरेव कृष्णस्यैव भार्याः धन्यामन्ये, याभि: हरिभार्याभिः नः स मम पतिः परिजनमनश्छन्दवृत्त्यापि परिकरमनोऽभिप्रायवृत्त्यापि खेलन् क्रीडन् दृग्भिः लोचनैः दृष्टः । हे जलद पुनः अहं इयं मन्दभाग्या कस्मात् कारणात् जज्ञे जन्मिता । किंभूताऽहं — स्त्रिचेली निन्द्यास्त्री । या अहं एवं पूर्वोक्तप्रकारेण हा इति खेदे मूर्च्छनाप्त्या मूर्च्छा प्राप्त्या तस्य श्रीनेमिः स्मरणमपि न लेभे न प्राप्नोमि ॥ २४ ॥ हे मेघ ! मैं उन कृष्ण पत्नियों को धन्य मानती हूँ जिन्होंने परिवार के सदस्यों की इच्छा से ( अर्थात् परिवार जनों के साथ) खेलते हुए उन मेरे पति को अपनी नजरों से देखा । पता नहीं मैं अभागिन स्त्री कहाँ से पैदा हो गई जो मूर्च्छा आ जाने के कारण उनका स्मरण (याद) भी नहीं कर पाती हूँ ||२४|| जल्पन्त्येवं पुनरपि नवीभूतशोकाब्धिमग्ना तूष्णींभावं स्वतनुममुचत् साऽऽप्तनन्दीमुखीव | तन्त्र तावत् किमपि निगदच्चन्दनाम्भइछटाभिः सेचं सेचं खरुमिव गुरुर्वाग्भिराबूबुधत्ताम् || २५॥ ४९ जल्पन्त्येवं • अथ कविः प्राह हे लोका सा राजीमती एवं पूर्वोक्तं जल्पन्ती सतो तूष्णीभावं मौनभावं यथा भवति तथा स्वतनुं स्वदेहं अमुचत् मुमोच । किंरूपा सा - पुनरपि नवीभूतशोकाब्धिमग्ना पुनः कीदृशी, उत्प्रेक्ष्यते--आप्तनन्दोमुखीव प्राप्तनिद्रेव । तावत् तन्त्र परिकरः चन्दनच्छटाभिः चन्दनजलधाराभिः सेचं-सेचं सिक्त्वा - सिक्त्वा तां राजीमतीं अबूबुधत् बोधयतिस्म, सचेतनं चकारेत्यर्थः । किंरूपं तन्त्र — किमिति रे किंजातं किं जातमिति निगवत् । क इव - गुरुरिव यथा गुरुः धर्माचार्यः वाग्भिः खरं निषद्वैकरुचि पुरुषं बोधयति यथा नाममालायां 'निषिद्धकरुचि खरः' ।। २५ ।। इस प्रकार बातें करती हुई तथा (स्मरण के कारण) नये शोक सागर में डूबी वह राजीमती मौनभाव से सोई हुई सी मूच्छित हो गई । ૪ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy