SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ द्वितीय सर्ग . रचिताः शोषण्यरक्षाः टोपरक्षारूपा यस्ते तथा शाखा एव वाहा हस्तैः विधृतफलका विधृतानि फलकानि फलानि खेटकानि वा यैस्ते शाखावाहाविधृतफलकाः तथा कङ्कटत् इव कवच इव आचरन् वल्काणां वलकानां वेष्टो वेष्टनं येषां ते कङ्कटद्वल्कवेष्टाः तथा पत्राङ्कुरः कृत्वा पुलकिततमाः अतिपुलकिताः तथा सारधर्माणि उत्कृष्टस्वभावानि प्रकाण्डो निश्छुडानि अथवा साराः प्रधानाः धर्माधनू षि प्रकाण्डो बाणाश्च येषां ते सारधर्मप्रकाण्डाः तथा कोरारावैः शुकशब्दैः किलि-किलिकृतः किलकिली तिशब्दं कुर्वाणाः अन्योऽपि योधा एवं विधो भवन्ति । रचितशोषण्यरक्षाः वाहाविवृतफलकाःसन्नाह वेष्टिताङ्गाः पुलकिताः प्रधानधनुर्बाणाः ॥१०॥ शिखर (पुनगी) पर घिरे हुए भ्रमर समूहरूपी शिरस्त्राण (फौलादी टोपी) रूपी बाहों में फल रूपी ढालों को धारण किये बल्कल (छाल) रूपी कवच को पहने हुए, पत्तों के अंकुरण रूपी मुस्कान एव शुकों (तोतों) के शब्द रूपी किलकिलाहट से युक्त वृक्ष, धनुष-बाण से युक्त उत्कृष्ट योद्धा की तरह शोभित हो रहे थे ।।१०।। भन्दं मन्दं तपति तपनस्यातपे यत्प्रतापः प्रापत् पोषं विषमविशिखस्येति चित्रीयते न । चित्रं त्वेतद्भजदमलतां मण्डलं शीतरश्मे यूनामन्तःकरणशरणं रागमापूपुषद्यत् ॥११॥ मन्दं मन्दं • हे जलधर इति वक्ष्यमाणं कर्तृपदं नचित्रीयते चित्रं आश्चर्य न कुरुते इतीति किं यत् विषमविशिखस्य कन्दर्पस्य प्रतापः पोषं प्रापत् प्राप । क्वसति-तपनस्य सूर्यस्य आतपे मन्द-मन्दं तपतिसति नतुतापवान् तापाश्रये पोषं प्राप्नोति प्रकृष्टतापवान् भवति तत्किमाश्चयं । तु पुनः एतचित्रं यत् शीतरश्मेः चन्द्रमसः बिम्बं रागं अपूपुषत् सामस्त्येन पोषयतिस्म । किंरूपं मण्डलं-अमलतां निर्मलतां भजत् आश्रयत् । कीदृशं रागं- यूनां तरुणपुरुषाणां अन्तःकरणमेव चित्तमेव शरणमाश्रयो यस्य स तं अन्तःकरणशरणं ॥११॥ सूर्य के प्रकाश में धीरे-धीरे तपता हुआ कामदेव का प्रताप (प्रभाव) यदि पुष्टि को प्राप्त हुआ (पुष्ट हुआ) तो कोई आश्चर्य नहीं क्योंकि तापवान् तापाश्रय के कारण अधिक तापवाला हो जाता है, जैसे सूर्यकान्त मणि में सूर्य के प्रकाश के कारण अग्नि उत्पन्न हो जाती है. उसी प्रकार कामदेव भी दिन में वसन्त की शोभा से युक्त होकर अधिक प्रभावशाली हो जाता है तो इसमें आश्चर्य की बात नहीं, पर आश्चर्य तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy