SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ४२ जैनमेघदूतम् यह है कि शीतल किरणोंवाला निर्मल चन्द्रमण्डल भी वसन्त ऋत् में युवकों के हृदय में राग (कामभाव) को बढ़ाता है अर्थात् वसन्त ऋतु में कामदेव रात को भा उसीप्रकार प्रभावशाली रहता है जैसे दिन में ॥११॥ इत्थं तत्र प्रभवति मधौ बर्कराबद्धचेतः प्रीतिः सान्तःपुरपरिजनोऽन्येधुरुद्यानदेशम् । सर्वात्मर्याधिकरुचिरगात् सिन्धुरस्कन्धमध्यारूढेनामा भुवनपतिना नेमिना ता_लक्ष्मा ॥१२॥ इत्थं तत्र० हे मेघ तायलक्ष्मा कृष्णः नेमिना सह अन्येद्यः कस्मिश्चित्प्रस्तावे उद्यानदेशं वनप्रदेशं अगात् जगाम । क्वसति-इत्थं पूर्वोक्तरीत्या तत्र तस्मिन् मो वसन्ते प्रभवति सति प्रबले भवति सति। कीदृशः विष्णुः-बर्कराबद्धचेतःप्रीतिः बर्करायां क्रीडायां आबद्धा रचिता चेतः प्रीतिर्येन सतद्याः सान्तःपुरपरिजनः अन्तःपुरपरिवारसहितः तथा सर्वात्मद्धर्य सर्वया आत्मद्धर्या कृत्वा अधिकरुचिः अधिककान्तिः । किंरूपेण नेमिना-सिन्धुरस्कन्षमच्यारूढेन आश्रितेन गजपृष्ठिविभागेनेत्यर्थः तथा भुवनपतिना त्रिभुवनस्वामिना ॥१२॥ इस प्रकार (पूर्वोक्त रीति से) जब वसन्त अपने पूर्ण यौवन पर था तभी एक दिन क्रीड़ा की इच्छा से सभी परिजनों के साथ सभी प्रकार की समृद्धि से युक्त होने कारण अधिक रुचि (कान्ति) वाले श्रीकृष्ण हाथी पर बैठे हुए जगत्पति श्री नेमिनाथ के साथ उद्यान (क्रीडावन) की ओर गये ॥१२॥ तत्रापाचीपवनलहरीलोलमौलिप्रदेशान् नानासालान् सरसविकसन्मजरोपिञ्जराग्रान् । नेमेनव्ये वयसि वशितां वीक्ष्य चित्रस्मितास्यान् संधुन्वानानिव परि शिरस्तौ क्षणं प्रैक्षिषाताम् ॥१३॥ तत्रापाची ० हे जलद तो नेमिकृष्णौ तत्र वने नानासालान् नवनववृक्षान् क्षणं क्षणमात्रं प्रेक्षिषाताम् अविलोकयताम् । किरूपान् नानासालान-अपाचीपवनलहरीलोलमौलिप्रदेशान् दक्षिणदिग्पवन लहरीभिर्लोलाश्चञ्चलामौलिप्रदेशाः अग्रविभागो येषां ते तान् तथा सरसविकसन्मञ्जरी पिञ्जराग्रान् सरसाः या विकसन्त्यो मञ्जर्यास्ताभिः पिञ्जराग्रात् पीताम्रप्रदेशान् । पुनः किंरूपान्, उत्प्रेक्ष्यन्ते-- नव्ये नूतने वयसि तारुण्ये नेमे: श्रीनेमिनाथस्य वशितां जितेन्द्रियतां वीक्ष्य विलोक्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy