SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ YO जैनमेघदूतम् परिपाद्या पृथु विस्तीर्ण ततो अनन्तरं नोलपत्रः परीतं वेष्टितं । पुनः कीदृशं उत्प्रेक्ष्यते-अनङ्गराजस्य कामस्य कोशक्षिप्तं प्रतीकारक्षिप्तं पत्रपालासिपुत्रीप्रख्यास्त्राणां पटकशस्त्रिकाप्रमुखशस्त्राणां समुदयमिव । किरूपं समुदयं-कनकवत् सुवर्णवत् कपिशं पीतवर्ण किरूपस्य कामराजस्य-जिष्णोः जयनशीलस्य ॥८॥ नीले-नीले पत्तों से वेष्टित (लिपटे) आगे से पतले तथा क्रमशः स्थूल होते गये नये-नये केतकी (केवड़ा) के फूल, कामदेव के म्यान में रखी हुई स्वर्ण वर्णवाली कटार एवं छुरी की तरह शोभित हो रहे थे अर्थात् केतकी के पत्तों रूपी म्यान में पुष्प रूपी कटार या छुरी शोभित हो रही थी ।।८।। . मौलौ मूले सरलशिखरिस्कन्धमाश्लिष्टवत्यो मध्ये पुष्पस्तबकविनताः पौरकेषु व्रतत्यः । आमोदेनायतमधुकरणिभिः श्रीयमाणाः प्रापुः पूर्णा सशरमदनाधिज्यधन्वप्रतिष्ठाम् ॥९॥ मौलौ मूले • हे जलधर पोरकेषु बाह्योद्यानेषु व्रतत्यो वल्ल्यः पूर्णा सम्पूर्णा सशरमदनाधिज्यधन्वप्रतिष्ठा प्रापुः सशरं शरसहितं मदनेन कामेन अधिज्यं प्रत्यञ्चमेधिकृतं यत् धन्वन् धनुस्तस्य प्रतिष्ठां शोभां। किंरूपाः व्रतत्यः-मूले मूलप्रदेशे मौलौ उपरितनुप्रदेशे सरलशिखरिणां प्रलम्बवृक्षाणां स्कन्धं स्कुट आश्लिष्टवत्यः । पुनः कीदृशाः-मध्ये अन्तराले पुष्पस्तबकैः पुष्पगुल्मकः विनताः विशेषेणनताः नम्रीभूताः तथा आमोदेन परिमलेन आयताभिः दीर्घाभिः मधुकर मधुकराणां श्रेणिभिः श्रीयमाणाः आश्रियमाणाः ॥९॥ ___ नगर के बाहरी बागों में, मूल में तथा शिखर भाग में सीधे वृक्षों की तनों से लिपटी हुई मध्य भाग में फूलों के गुच्छों से लदी हुई तथा अपने उत्कट परिमल गन्ध के कारण भौरों के समूह से घिरी लताएँ, धनुष और बाण चढ़ाए हुए कामदेव को पूर्ण शोभा को प्राप्त हो रही थीं ॥९॥ मूनि श्लिष्टभ्रमरपटलैः क्लुप्तशीर्षण्यरक्षाः शाखावाहाविधृतफलकाः कङ्कटद्वल्कवेष्टाः । पत्राकुरैः पुलकिततमाः सारधर्मप्रकाण्डाः कोरारावैः किलिकिलिकृतो भ्रजिरे जर्णयोधाः ॥१०॥ मूनि श्लिष्ट • जर्णा वृक्षा एव योधाः सुभटाः भेजिरे शुशुभिरे । कीदृशाःमूनिमस्तके शिलष्टभ्रमरपटलैः लीनमधुकरसमूहैः क्लप्तशोषण्यरक्षाः क्लप्ताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy