SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ३२ जैनमेघदूतम् पूर्व पार्णी. हे जलद ! हरिः कृष्णः उभापाणि उभाभ्यांपाणिभ्यां कृत्वा तां भगवद्विस्तारितांबाहां न अनीनमत् न नमयतिस्म । हरिः किं कुर्वन्अति आयस्यन्नपि अत्यर्थ आयासं कुर्वन्नपि तथा सर्वदेहंपीडयन् । किं कृत्वापूर्व प्रथमं पाणी तदनु पश्चात् सकले सम्पूर्णे गोहिरे पादतले भूमिपीठात् उच्च त्वा ऊर्वीकृत्य । किरूंपो हरिः-भुजबलचयो भुजबलचयं इच्छतीति भुजबलचयीः । क इव-इभ इव । इभो गजः अब्धिप्रसृतहिमवत् दीर्घदंष्ट्रा न नमयति। अब्धौ समुद्रे प्रसृता विस्तारं प्राप्ता हिमवन्नाम्न पर्वतस्य दीर्घा सरला दंष्ट्रा दाढा ताम् ॥४७॥ __ पहले पैरों की एड़ी को तत्पश्चात् समस्त पाद मूलभाग को उठाकर अपनी भुजाओ में बल संग्रह करने की इच्छा करते हुए सारे शरीर को झकझोरते हुए दोनों हाथों से अत्यन्त प्रयास करने पर भी श्रीकृष्ण उन श्रीनेमि की भुजा उसी प्रकार नहीं झुका पाये जिस प्रकार समुद्र पर्यन्त विस्तीर्ण हुए हिमालय की दीर्घ चोटी को हाथी नहीं झुका पाता है ॥४७॥ अद्रेः शाखां मरुदिव मनाक्चालयित्वा सलीलं स्वामी बाहां हरिमिव हरि दोलयामास विष्वक् । तुल्यैर्गोत्राज्जयजयरवोद्घोषपूर्व च मुक्ताः सिद्धस्वार्थ दिवि सुमनसस्तं तृषेवाभ्यपप्तन् ॥४८।। अद्रेः शाखां हे जलघर ! स्वामी श्रीनेमिनाथ बाहां सलीलं यथा भवत्येवं मनाम् ईषत् चालयित्वा कम्पयित्वा हरिमिव मर्कटमिव हरिं कृष्णं विष्वग समन्तात् दोलयामास हिं चालयामास । क इव-मरुदिवे, यथा मरुद् वायुः अद्र : वृक्षस्य शाखां मनाग चालयित्वा हरि दोलयति । हे जलद च पुनः सुमनसः पुष्पाणि दिवि आकाशे तं श्रीनेमिनं अभि प्रति अपप्तन् पेतुः । उत्प्रेक्ष्यते-तषेव तृष्ण्येव अपप्तन् । किं रूपं तं-सिद्धस्वार्थ सिद्धो निष्पन्नः स्वार्थः आत्मार्थो भुजनम्रीकरणलक्षणो यस्य स तं । किं विशिष्टाः सुमनसः-गोत्रात् तुल्यनम्निः समानः एतावता सुमनोभिः देवैःजयजयरवोद्घोषपूर्व जयजयशब्दपतनपूर्वमुक्ताः अन्येपि किल गोत्रात् तुल्यैः एतावता गोत्रिभिरेव मुक्ताः निष्कासिता सन्तः सिद्धस्वार्थ पुरुषप्रति पतन्ति गच्छन्ति सिद्धो निष्पन्नः स्वार्थोयस्मात् तम् ॥४८॥ जिस प्रकार वायु वृक्ष की शाखा को हिलाकर उस पर बैठे हुए बन्दर को भी कम्पित कर (झकझोर) देता है या किर श्रीनेमि प्रभु ने क्रीड़ापूर्वक अपनी बाहु को थोड़ा सा हिलाकर श्रीकृष्ण को झकझोर दिया। उस समय आकाश में जय जयकार पूर्वक देवताओं द्वारा प्रक्षिप्त पुष्प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy