SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्रथम सर्ग . ३१ आस्यस्य मुखस्य छाया आस्यछायानियतैः आस्यछायैः अनेक विकल्पचिन्तनेन छायायाः विविधवर्णत्वात् बहुवचनं इति कि अहह इति खेदे अयं मदोर्दण्डो मद्भुजः श्रोशवेयंप्रति श्रीनेमिनंप्रति कथं पद्मतन्तूयते स्म । किं पद्मतन्तुवदाचरितः । किंरूपो मद्दोर्दण्डः-सहसा शीघ्र नागलक्षेरपि गजलक्षरपि अनम्यः नमयितुमशक्यः यद्वा अथवा विधिवशात् असौ काकतालीयकोन्यायः अजनि जातः । तत्तस्मात्कारणात् अहं अस्य श्रीनेमे प्रति कृतं कृत्वा कृतस्य प्रतिकरणं विधाय तल्यवीर्योऽपि असानि समानबलोऽपि भवति । हे जलद च पुनः एष भगवान श्रीनेमिः तदा तस्मिन् प्रस्तावे हस्तविस्तारणसमये अन्तःपङ्काकुलितकलितातखलोकस्य कारुण्येन दयाभावेन आशु शीघ्र हस्तावलम्बं हस्ताधारं वित्सखि दानमिच्छवि अशुभत् शुशुभे । अन्तःपङ्क पङ्कमध्ये आकुलितः आशुकुलीभूतः कलितश्व आश्रितः आतङ्को भयो येन तस्य ।।४५-४६॥ ___ अरे, लाखों हाथियों से भी अनम्य हमारी यह भुजा श्रीनेमि के समक्ष अकस्मात् कमलनाल सदृश कैसे हो गई ? अर्थात् कमलनाल की तरह कैसे झक गई ? सम्भवतः "काकतालीय न्याय" अर्थात् दैवयोग से ही ऐसा हुआ है, तो (अब) मैं भी इनकी भुजा को झुकाकर क्यों न उनके तुल्य बलवाला हो जाऊँ ? ॥४५।। आस्यच्छायैरिति निगदतो देवकीनन्दनस्य त्रैलोक्येशस्तृणितकुलिशं वाममायंस्त बाहुम् । अन्तःपङ्काकुलितकलितातङ्कलोकस्य दित्सुः कारुण्येनाशुभदिव तदा चैष हस्तावलम्बम् ॥४६॥ मुखाकृति से ही श्रीकृष्ण के ऐसा कहने पर अर्थात् मुखाकृति से ही नेमिप्रभु ने कृष्ण के भावों को जानकर, वज्र को भी तृण बना देनेवाले अपने वाम हस्त को श्रीकृष्ण की ओर बढ़ा दिया। उस समय श्री नेमि ऐसे शोभित हो रहे थे मानो दलदल के बीच फंसकर भय से काँपते हुए (किसी) प्राणी को दयावश हाथ का सहारा दे रहे हों ।।४६।। पूर्व पार्णी तदनु सकले गोहिरे भूमिपीठादुच्चैर्नीत्वा भुजबलचयोः पीडयन् सर्वदेहम् । अत्यायस्यन्नपि रमापाणि नानीनमत्तां वाहामब्धिप्रसृतहिमवद्दीर्घदंष्ट्रामिवेभः ॥४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy