SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ प्रथम सर्ग इन्दोलनादि क्रीडा कृत्यान्तराश्व कृत्यान्तराणां व्यवसायादिकार्याणां आयो लाभो यस्तदेव पक्षे । दूरेपास्त स्फुटरसकलाकेलिः प्रकटशृङ्गाररसकामस्यकृत्यानिकार्याण्येव अन्तराः विघ्नाः यस्तैः । पुनः किरूपाः-व्याप्तानन्ताः व्याप्ता अनन्ता पृथ्वी यैस्ते । देवपक्षे = व्याप्तं अनन्तं आकाशं यस्ते तथा परिहतगवो { निश्चलाभ्यां परिहता गौर्वाणी यैस्ते तथा अनिनिमेषाक्षिलक्ष्याः निनिमेषाभ्यां अक्षिम्यां लक्ष्यं विलोकनं येषां ते । पक्षे.निनिमेष मेषोन्मेषरहिते अक्षिणी नेत्र लक्ष्यं चिह्न येषां ते ॥४२॥ __ शृंगारादि रसों को उत्पन्न करने की कला, क्रीड़ा आदि को छोड़कर (अर्थात् अपने समस्त कृत्यों को छोड़कर) मनुष्य और देवगण श्रीकृष्ण नेमि (के बल परीक्षण को) पक्षपात रहित, आश्चर्य युक्त, अपलकदृष्टि से देखने हेतु चुपचाप पृथिवी और आकाश मण्डल में शीघ्र ही एकत्रित हो गये ॥४२॥ अग्रे भर्तुनिजभुजमयो मत्तहस्तीव हस्तं व्यातत्यास्थाद्यदुपरिवृढो दक्षिणं पुष्कराग्रम् । यस्य घुम्नाम्बुधिपरत राजकान्यप्यवापुः स्कन्धावारैः सह नहि परोलक्षसद्यानपालैः ॥४३॥ अग्रे भतु हे जलद ! अथ अनन्तरं यदुपरिवृढः कृष्णः भतु: श्रीनेमिनः अग्ने दक्षिणं निजभुजं व्यातत्य विस्तार्य अस्थात् स्थितवान् । क इव-मत्तहस्तीव, यथा मत्तहस्ती हस्तं शुण्डादण्डं व्यातत्य तिष्ठति । किरूपं भुजं-पुष्कराग्रं पुष्करेणरेषारूप कमलेन उपलक्षणत्वात् अन्यरपि ध्वजवज्ञकुश शङ्कचक्रादितिः सल्लक्षणैः अग्यः प्रधानो यः स तं । किरूपं हस्तं = शुण्डादण्डं पुष्करेण अग्रविभागेन अग्र्यः प्रधानः पुष्कराग्र्यस्तं । हे जलघर राजकान्यपि राजसमूहा अपि हि निश्चितं स्कन्धावारैः सह महासैन्यःसह यस्य कृष्णदक्षिणभुजस्य धुम्नाबुधिपरतट धम्नस्य बलस्य अम्बुधिः समुद्रस्तस्य परतटं पर पारं न अवापुः न प्रापुः । किरूपंः स्कन्धावारै-परोलक्षसधानपात्रः परोलक्षानिलक्षातीतानि सन्ति शोभनानि यानानि सुखासनादीनि पात्राणि गजाश्वरथादीनांसमूहा येषु तानितः। अन्येऽपि किल स्कन्धावारैः लोकप्रसिद्धमहाप्रवहणः कृत्वा अम्बुधेः परतटं न प्राप्नुवन्ति । किं भूतैः स्कन्धावारः परोलक्षानि सन्ति यानि पात्राणि लक्षप्रवहणानि येषु तस्तैः ॥४३॥ श्रेष्ठ युद्ध साधनों से युक्त सेनाओं के द्वारा लाखों राजागण भी जिस भुजा के बल रूपी समुद्र को पार नहीं पा सकते, अपने उस दक्षिण हाथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy