SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् मणियों को कसौटी पर रखना शोभा नहीं देता, अतः हम दोनों में कौन किसका हाथ मोड़ देता है, इसी से हम दोनों के बल की परीक्षा हो जाये ॥४०॥ ओमित्युक्त्वा स्थितवति पुरः केशवे संमुखीनः स्वाम्यप्यस्थादतरलतनुर्योगनिद्रामवाप्तः । द्वावप्येतावथ दशधनुष्प्रांशुरिष्टांशुमूर्ती बभ्रासाते इव नगपती सङ्गतावञ्जनाख्यौ ॥४१॥ ओमित्युक्त्वा० हे · जलद ! स्वाम्यपि श्रीनेमिरपि संमुखोनः संमुखोऽस्थात् स्थितवान् । क्व सति-केशवे कृष्णे ओम इति भवतु इत्युक्त्वा पुरोडने स्थितवति सति । किरूपः स्वामी-अतरलतनुः अतरला निश्चला तनुः कायो यस्य असो अतरलतनुः क्षोभाभावात् । उत्प्रेक्ष्यते-योगगिद्रां आप्त इव प्राप्त इव । अथ एकत्र मिलनानन्तरं हे मेघ एतौ द्वावपि श्रीनेमिकृष्णौ बभ्रासाते शोभतेस्म । कीदृशी एतौ-वशधनुष्प्रांशुरिष्टांशुमूर्ती दशधनुः प्रांशुः दशधनुरुच्चस्तराष्टिांशुवत् सिद्धान्त प्रसिद्धनील रत्नवत्मूर्तिर्ययोस्तो। किंभूतौ एतौ उत्प्रेक्ष्यते-अञ्जनात्यो अञ्जननामानौ सङ्गती एकत्रमिलितौ नगपती इव पर्वताविव ॥४१॥ ___"अच्छा ठीक है" इस प्रकार कहकर श्रीकृष्ण के खड़े होने पर योगनिद्रा को प्राप्त निश्चल शरीर वाले श्री नेमिप्रभु श्रीकृष्ण के सम्मुख खड़े हो गये । दस धनुष की ऊँचाई वाले नीलमणि की कान्ति से युक्त शरीर वाले दोनों श्रीकृष्ण और नेमिनाथ ऐसे सुशोभित हो रहे थे मानो अञ्जन नाम के दो पर्वत ही एकत्रित हुए हों ॥४१॥ दुरापास्तस्फुटरसकलाकेलिकृत्यान्तराया व्याप्तानन्ताः परिहतगवोऽनिनिमेषाक्षिलक्ष्याः । मामाः समगमत तौ तत्र चित्रीयमाणा रोदःखण्डे लघु निशमका: स्थेयवन्निविशेषाः ॥४२॥ दूरापास्तस्फु० हे जलधर ! मामाः मनुष्यदेवाः रोदःखण्डे भूमिव्योम्नीरन्तराले लघु शीघ्रं समगमत मिलितवन्तः । किंरूपाः मामाः -तत्र योग्याभूमौ तौ द्वौ नेमिकृष्णौ निशमका: विलोकयितुकामाः । पुनः किंरूपाःचित्रीयमाणा: आश्चर्यकुर्वाणाः । पुनः किंरूपाः-स्थेयवत् सभ्यवत् निर्विशेषाः पक्षपातरहिताः तथा दूरापास्तस्फुटरसकलाकेलिकृत्यान्तरायाः दूरे दूरप्रदेशे अपास्तास्त्यक्ताः स्फुटाः प्रकटाः रसाः शृंङ्गारादयः कलाः लेखितपचिताद्याः केलि: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy